________________
- रायचन्द्रजैनशास्त्रमाला- [अ० २, गा० ८०० द्रव्यमात्राश्रितत्वेन स्खलक्षणतां विभ्राणं शेषद्रव्यान्तरविभागं साधयति । अलिङ्गग्राह्य इति वक्तव्ये यदलिङ्गग्रहणमित्युक्तं तद्बहुतरार्थप्रतिपत्तये । तथाहि-न लिङ्गैरिन्द्रियैर्ग्राहकतामापन्नस्य ग्रहणं यस्येत्यतीन्द्रियज्ञानमयत्वस्य प्रतिपत्तिः । न लिङ्गैरिन्द्रियैर्ग्राह्यतामापन्नस्य ग्रहणं यस्येतीन्द्रियप्रत्यक्षाविषयत्वस्य । न लिङ्गादिन्द्रियगम्याद्भूमादग्नेरिव ग्रहणं यस्येतीन्द्रियप्रत्यक्षपूर्वकानुमानाविषयत्वस्य । न लिङ्गादेव परैः ग्रहणं यस्येत्यनुमेयमात्रत्वाभावस्य । न लिङ्गादेव परेषां यस्येत्यनुमातृमात्रत्वाभावस्य । न लिङ्गात्स्वभावेन ग्रहणं यस्येति प्रत्यक्षज्ञातृत्वस्य । न लिङ्गेनोपयोगाख्यलक्षणेन ग्रहणं ज्ञेयार्थालम्बनं यस्येति बहिरालम्बनज्ञानाभावस्य । न लिङ्गस्योपयोगाख्यलक्षणस्य ग्रहणं स्वयमाहरणं यस्येत्यनाहार्यज्ञानत्वस्य । न लिङ्गस्योपयोगाख्यलक्षणस्य ग्रहणं परेण हरणं यस्येत्याहार्यज्ञानत्वस्य । न लिङ्गे उपयोगाख्यलक्षणे ग्रहणं सूर्य इवोपरागो यस्येति शुद्धोपयोगस्वभावस्य । न लिङ्गादुपयोगाख्यलक्षणाद्रहणं पौगलिककर्मादानं यस्येति द्रव्यकर्मासंपृक्तत्वस्य । न गन्धरहितत्वात्तथा चाव्याहार्यमाणास्पर्शरूपगन्धत्वाच्च अवत्तं अव्यक्तत्वात् असई अशब्दत्वात् अलिंगग्गहणं अलिङ्गग्रहणत्वात् अणिहिट्ठसंठाणं अनिर्दिष्टसंस्थानत्वाच्च जाण जीवं जानीहि जीवम् । अरसमरूपमगन्धमस्पर्शमव्यक्तमशब्दमलिङ्गग्रहणमनिर्दिष्टसंस्थानलक्षणं च हे शिष्य, जीवं जीवद्रव्यं जानीहि । पुनरपि कथंभूतम् । चेदणागुणं समस्तपुद्गलादिभ्योऽचेतनेभ्यो भिन्नः समस्तान्यद्रव्यासाधारणः स्वकीयानन्तजीवजातिसाधारणश्च चेतना गुणो यस्य तं चेतनागुणं चालिङ्गग्राह्यमिति वक्तव्ये यदलिङ्गग्रहणमित्युक्तं तत्किमर्थमिति चेत् बहुतरार्थप्रतिपत्त्यर्थम् । तथाहि-लिङ्गमिन्द्रियं तेनार्थानां ग्रहणं परिच्छेदनं न करोति तेनालिङ्गग्रहणो भवति । तदपि कस्मात्स्वयमेवातीन्द्रियाखण्डज्ञानसहितत्वात् । तेनैव लिङ्गशब्दवाच्येन चक्षुरा[अरूपं] ५ वर्णोंसे रहित [ अगन्धं] दो प्रकारके गंध गुण रहित, [अव्यक्तं] आठ प्रकारके स्पर्श गुण रहित, इसीसे अप्रगट [अशब्दं] शब्दपर्यायसे रहित स्वभाववाला [अलिङ्गग्रहणं] पुद्गलके चिह्नसे ग्रहण नहीं होनेवाला, [ अनिर्दिष्टसंस्थानं ] सव आकारोंसे रहित निराकार स्वभावयुक्त [चेतनागुणं] और ज्ञान दर्शन गुणवाला ऐसा शुद्ध निर्विकारद्रव्य जानना । भावार्थ-यह आत्मा अमूर्त स्वभाव होनेसे रस, रूप, गंध, स्पर्श, शब्द संस्थानादिक पुद्गलीक भावोंसे रहित है, अपने चेतना गुण से धर्म, अधर्म, आकाश, काल, इन चार अमूर्त द्रव्योंसे भी भिन्न है, स्वजीव सत्ताकी अपेक्षा अन्य जीव द्रव्यसे भी भिन्न है, अपने अस्तित्वकर सद्रूप वस्तुमात्र है, और यहाँपर अलिंगग्रहण विशेपण इसलिये कहा है, कि वह आत्मा किसी पुद्गलीक चिह्नसे ग्रहण नहीं किया जाता। इस विशेपण पदके अनेक अर्थ है, उनमेंसे कुछ थोड़े दिखलाते हैं-लिंग नाम इंद्रियोंका है, उन इन्द्रियोंसे यह आत्मा पदार्थोका प्रण (ज्ञान ) करनेवाला नहीं है, अतीन्द्रिय स्वभावसे पदा