________________
!
७८.]
- प्रवचनसारः
अथात्मनः पुद्गलपिण्डानां कर्मत्वकर्तृत्वाभावमवधारयति - कम्मत्तणपाओग्गा खंधा जीवस्स परिणई पप्पा |
गच्छंति कम्मभावं ण हि ते जीवेण परिणमिदा ॥ ७७ ॥ कर्मत्वप्रायोग्याः स्कन्धा जीवस्य परिणतिं प्राप्य ।
1
गच्छन्ति कर्मभावं न हि ते जीवेन परिणमिताः ॥ ७७ ॥
यतो हि तुल्य क्षेत्रावगाढजीवपरिणाममात्रं बहिरङ्गसाधनमाश्रित्य जीवं परिणमयितारमन्तरेणापि कर्मत्वपरिणमनशक्ति योगिनः पुद्गलस्कन्धाः स्वयमेव कर्मभावेन परिणमन्ति । ततोऽवधार्यते न पुद्गलपिण्डानां कर्मत्वकर्ता पुरुषोऽस्ति ॥ ७७ ॥ अथात्मनः कर्मत्वपरिणतपुद्गलद्रव्यात्मकशरीरकर्तृत्वाभावमवधारयतिते ते कम्मत्तगदा पोग्गलकाया पुणो वि जीवस्स । संजायते देहा देहंतरसंकमं पप्पा ॥ ७८ ॥
-
-
२३१
तीति ॥ ७६ ॥ अथ कर्मस्कन्धानां जीव उपादानकर्ता न भवतीति प्रज्ञापयति—कम्मत्तपाओग्गा खंधा कर्मत्वप्रायोग्याः स्कन्धाः कर्तारः जीवस्स परिणई पप्पा जीवस्य परिणतिं प्राप्य निर्दोषिपरमात्मभावनोत्पन्नसहजानन्दै कलक्षणसुखामृतपरिणतेः प्रतिपक्षभूतां जीवसंबन्धिनीं मिथ्यात्वरागादिपरिणतिं प्राप्य गच्छंति कम्मभावं गच्छन्ति परिणमन्ति । कम् । कर्मभावं ज्ञानावरणादिद्रव्यकर्मपर्यायं ण हि ते जीवेण परिणमिदा न हि नैव ते कर्मस्कन्धा जीवेनोपादानकर्तृभूतेन परिणमिताः परिणतिं नीता इत्यर्थः । अनेन व्याख्यानेनैतदुक्तं भवति कर्मस्कन्धानां निश्चयेन जीवः कर्ता न भवतीति ॥ ७७ ॥ अथ शरीराकारपरिणतपुद्गलपिण्डानां जीवः कर्ता न भवतीत्युपदिशति - ते ते कम्मत्तगदा ते ते पूर्वसूत्रोदिताः कारण आत्मा पुद्गलपिंडका प्रेरक नहीं है ।। ७६ ।। आगे आत्माको पुद्गलपिंडरूप कर्मका अकर्ता दिखलाते हैं— [ कर्मत्वप्रायोग्याः ] अष्टकर्मरूप होनेयोग्य जो [स्कन्धाः ] पुद्गलवर्गणाओंके पिंड हैं, वे [जीवस्य ] संसारी आत्माकी [ परिणति ] . अशुद्ध परिणतिको [ प्राप्य ] पाकर [ कर्मभावं ] आठ कर्मरूप परिणामको [ गच्छन्ति ] प्राप्त होते हैं, [तु] परंतु [ते] वे कर्मयोग्य बंध [ जीवेन ] आत्मा [न परिणमिताः ] नहीं परिणमाये हैं, अपनी शक्तिसे ही परिणत हुए हैं । भावार्थ- जिस क्षेत्रमें कार्माणवर्गणा हैं, उसी क्षेत्र में जीव भी हैं । वे जीव अनादि बंधके संयोगसे अशुद्ध भावस्वरूप परिणमते हैं । उस अशुद्ध परिणामका वंधरूप बहिरंग निमित्त - कारण पाकर कर्म वर्गणा अपनी अंतरंग निजशक्तिसे आठ कर्मरूप परिणम जाती हैं । इस कारण यह आत्मा उनका परिणमानेवाला नहीं है, कार्माणवर्गणा अपने आप परिणमती है । ' इसी लिये 'उनका कर्ता आत्मा नहीं है' यह सिद्ध हुआ ॥ ७७ ॥ आगे आत्माको नोकर्मरूप शरीरका अकर्ता दिखलाते हैं - [ ते ते ] वे वे [ कर्मत्वगताः ]