________________
२३०
।
- रायचन्द्रजैनशास्त्रमाला - [अ० २, गा० ७६.अथात्मनः पुद्गलपिण्डानेतृत्वाभावमवधारयति- .
ओगाढगाणिचिदो पुग्गलकायेहिं सवदो लोगो। ... सुहुमेहि वादरेहि य अप्पाओग्गेहिं जोग्गेहिं ॥ ७६॥ ..
अवगाढगाढनिचितः पुद्गलकायैः सर्वतो लोकः । . सूक्ष्मैर्वादरैश्वाप्रायोग्यैर्योग्यैः ॥ ७६ ॥ ___ यतो हि सूक्ष्मत्वपरिणतैर्बादरपरिणतैश्वानतिसूक्ष्मत्वस्थूलत्वात् कर्मत्वपरिणमनशक्तियोगिभिरतिसूक्ष्मस्थूलतया तदयोगिभिश्वावगाहविशिष्टत्वेन परस्परमबाधमानैः स्वयमेव सर्वत एव पुद्गलकायैर्गाढं निचितो लोकः । ततोश्वधार्यते न पुगलपिण्डानामानेता पुरुषोऽस्ति ॥ ७६ ॥ त्वादिति । ततो ज्ञायते पुद्गलपिण्डानां जीवः कर्ता न भवतीति ॥७५॥ अथात्मा वन्धकाले बन्धयोग्यपुद्गलान् बहिर्भागान्नैवानयतीत्यावेदयति-ओगाढगाढणिचिदो अवगाह्यावगाह्यनैरन्तर्येण निचितो भृतः । स कः लोगो लोकः । कथंभूतः । सबदो सर्वतः सर्वप्रदेशेषु । कैः कर्तृभूतैः । पुग्गलकायेहिं पुद्गलकायैः ।. किंविशिष्टैः । सुहुमेहि बादरेहि य इन्द्रियाग्रहणयोग्यैः सूक्ष्मैस्तद्रहणयोग्यैर्बादरैश्च । पुनश्च कथंभूतैः । अप्पाओग्गेहिं अतिसूक्ष्मस्थूलत्वेन कर्मवर्गणायोग्यतारहितैः । पुनश्च किंविशिष्टैः । जोग्गेहिं अतिसूक्ष्मस्थूलत्वाभावात्कर्मवर्गणायोग्यैरिति । अयमत्रार्थः - निश्चयेन शुद्धखरूपैरपि व्यवहारेण कर्मोदयाचीनतया पृथिव्यादिपञ्चसूक्ष्मस्थावरत्वं प्राप्तै वैर्यथा लोको निरन्तरं भृतस्तिष्ठति तथा पुद्गलैरपि । ततो ज्ञायते यन्नैव शरीरावगाढक्षेत्रे जीवस्तिष्ठति बन्धयोग्यपुद्गला अपि तत्रैव तिष्ठन्ति न च बहिर्भागाजीव आनयअपने परिणामसे वह अनेक प्रकार हो जाता है ॥७५ ॥ आगे आत्मा पुद्गलपिंडका प्रेरक भी नहीं है, यह निश्चय करते हैं-[लोकः ] असंख्यप्रदेशी लोक [ सर्वतः ] सव जगह [सूक्ष्मः ] सूक्ष्मरूप [च] और [बादरैः] स्थूलरूप [आत्मप्रायोग्यैः] आत्माके ग्रहण करने, योग्य [ योग्यैः ] कर्मरूप होने योग्य अथवा कर्मरूप न होने योग्य ऐसे [ पुद्गलकायैः] पुद्गलद्रव्यके पिंडोंसे [अवगाढगाढनिचितः ] अत्यंत गाड़ भर रहा है। भावार्थ-यह लोक. सय जगह एक एक प्रदेशमें अनंत अनंत कार्माण (कर्म होने योग्य ) वर्गणाओंसे भरपूर है, अवगाहना शक्ति होनेसे कहींपर बाधा नहीं होती। इस कारण इस लोकमें सब जगह जीव ठहरे हुए हैं, और कर्मबंधके योग्य पुद्गलवर्गणा भी सब जगह मौजूद हैं । जीवके जिस तरहके परिणाम होते हैं, उसी तरहका आत्माके कर्मबंध होता है। ऐसा नहीं है, कि यह आत्मा आप किसी जगहसे प्रेरणा करके कार्माणवर्गणाओंका बंध करता हो। जिस जगह जीव है, उसी जगह अनंतवर्गणा है, वहाँपर ही आपसमें बंध हो जाता है । इस,