________________
२३२
- रायचन्द्रजैनशास्त्रमाला- [अ० २, गा० ७८ते ते कर्मत्वगताः पुगलकायाः पुनरपि जीवस्य ।
संजायन्ते देहा देहान्तरसंक्रमं प्राप्य ॥ ७८ ॥ ये ये नामामी यस्य जीवस्य परिणाम निमित्तमात्रीकृत्य पुद्गलकायाः स्वयमेव कर्मत्वेन परिणमन्ति, अथ ते ते तस्य जीवस्यानादिसंतानप्रवृत्तिशरीरान्तरसंक्रान्तिमाश्रित्य स्वयमेव च शरीराणि जायन्ते । अतोऽवधार्यते न कर्मत्वपरिणतपुद्गलद्रव्यात्मकशरीरकर्ता पुरुषोऽस्ति ।। ७८ ॥ अथात्मनः शरीरत्वाभावमवधारयति
ओरालिओ य देहो देहो वेउविओ य तेजइओ। आहारय कम्मइओ पुग्गलदवप्पगा सवे ॥७९॥
औदारिकश्च देहो देहो वैक्रियिकश्च तैजसः ।
आहारकः कार्मणः पुद्गलद्रव्यात्मकाः सर्वे ॥ ७९ ॥ कर्मत्वं गता द्रव्यकर्मपर्यायपरिणताः पोग्गलकाया पुद्गलस्कन्धाः पुणो वि जीवस्स पुनरपि भवान्तरेऽपि जीवस्य संजायंते देहा संजायन्ते सम्यग्जायन्ते देहाः शरीराणीति । किं कृत्वा । देहतरसंकमं पप्पा देहान्तरसंक्रमं भवान्तरं प्राप्य लब्ध्वेति । अनेन किमुक्तं भवति-औदारिकादिशरीरनामकर्मरहितपरमात्मानमलभमानेन जीवेन यान्युपार्जितान्यौदारिकादिशरीरनामकर्माणि तानि भवान्तरे प्राप्ते सत्युदयमागच्छन्ति तदुदयेन नोकर्मपुद्गला औदारिकादिशरीराकारेण खयमेव परिणमन्ति । ततः कारणादौदारिकादिकायानां जीवः कर्ता न भवतीति ।। ७८ ॥ अय शरीराणि जीवस्वरूपं न भवन्तीति निश्चिनोति-ओरलिओ य देहो औदारिकश्च देहः देहो वेउविओ य देहो वैक्रियकश्च तेजइओ तेजसिकः आहारय कम्मइयो आहारः कार्मणश्च पुग्गलदवप्पगा संवे एते पञ्च देहाः पुद्गलद्रव्यात्मकाः द्रव्यकर्मरूप परिणत हुए [ पुद्गलकायाः ] कर्मवर्गणापिंड [ देहान्तरसंक्रमं प्राप्य] अन्य पर्यायका संबंध पाके [ पुनः] फिर [हि] निश्चयसे [ जीवस्य ] आत्माके [ देहाः ] शरीररूप [संजायन्ते ] उत्पन्न होते हैं । भावार्थ-जीवके परिणामका निमित्त पाकर द्रव्यकर्मवंधरूप जो पुद्गल हुए थे, वे ही अन्य पर्याय में शरीराकार हो जाते हैं, और अपनी ही शक्तिसे द्रव्यकर्मका नोकर्मरूप शरीर फल हो जाता है । इस कारण नोकर्मका भी कर्ता पुद्गल ही है, आत्मा नहीं है ।। ७८ ॥ आगे आत्माके पाँच शरीरोंका अभाव दिखलाते हैं-[औदारिकः देहः ] मनुष्य तिथंच संबंधी औदारिकशरीर [च] और [ वैक्रियिकः ] नारकी देवता संबंधी वैक्रियिकशरीर [च] और
तेजसः] शुभ अशुभ तैजसशरीर [ आहारकः ] आहारक पुतलेका शरीर [कार्मणः] आठ कर्मरूप शरीर इस तरह ये पाँच शरीर हैं, वे [ सर्वे ] सब ही [ पुनलद्रव्यात्मका:] पुद्गलद्रव्यमयी हैं। इसकारण पाँच शरीर आत्मा नहीं है ।...