________________
२१४
- रायचन्द्रजैनशास्त्रमाला- [अ० २, गा० ६१उपपन्नश्चैवंविधः पर्यायः । अनेकद्रव्यसंयोगात्मत्वेन केवलजीवव्यतिरेकमात्रस्यैकद्रव्यपर्यायस्यास्खलितस्यान्तरवभासनात् ॥ ६०॥ ". अथ पर्यायव्यक्तीर्दर्शयति
णरणारयतिरियसुरा संठाणादीहिं अण्णहा जादा । पजाया जीवाणं उदयादिहिं णामकम्मस्स ॥ ६१॥
नरनारकतिर्यक्सुराः संस्थानादिभिरन्यथा जाताः ।
पर्याया जीवानामुदयादिभिर्नामकर्मणः ॥ ६१ ॥ नारकस्तिर्यमनुष्यो देव इति किल पर्याया जीवानाम् । ते खलु नामकर्मपुद्गलविपाकविशेषभेदभावनाथ नरनारकादिपर्यायरूपं व्यवहारजीवत्वहेतुं दर्शयति-अस्थित्तणिच्छिदस्सहि चिदानन्दैकलक्षणस्वरूपास्तित्वेन निश्चितस्य ज्ञानस्य हि स्फुटम् । कस्य । अत्थस्स परमात्मपदार्थस्य अत्यंतरम्मि शुद्धात्मार्थादन्यस्मिन् ज्ञानावरणादिकर्मरूपे अर्थान्तरे संभूदो संजात उत्पन्नः अत्थो यो नरनारकादिरूपोऽर्थः । पज्जाओ सो निर्विकारशुद्धात्मानुभूतिलक्षण खभावव्यञ्जनपर्यायादन्यादृशः सन् विभावव्यञ्जनपर्यायो भवति । स इत्थंभूतपर्यायो जीवस्य । कैः कृत्वा जातः । संठाणादिप्पभेदेहिं संस्थानादिरहितपरमात्मद्रव्यविलक्षणैः संस्थानसंहननशरीरादिप्रभेदैरिति ॥ ६० ॥ अथ तानेव पर्यायभेदान् व्यक्तीकरोति-णरणारयतिरियसुरा"नरनारकतिर्यग्देवरूपा अवस्थाविशेषाः । संठाणादीहिं अण्णहा जादा संस्थानादिमिरन्यथा जाताः, मनुष्यभवे यत्समचतुरस्रादिसंस्थानमौदारिकशरीरादिकं च तदपेक्षया भवान्तरेऽन्यद्विसदृशं संस्थानादिकं भवति । तेन कारणेन ते नरनारकादिपर्याया अन्यथा जाता भिन्ना भण्यन्ते । नच शुद्धबुद्धकखभावपरमात्मद्रव्यत्वेन । कस्मात् । तृणकाष्ठपत्राकारादिभेदभिन्नस्याग्नेरिव खरूपं तदेव । पज्जाया जीवाणं ते च नरनारकादयो जीवानां विभावव्यञ्जनपर्याया भण्यन्ते । कैः कृत्वा । उदयादिहिं णामकम्मस्स उदयादिभिर्नामकर्मणो निर्दोषपरवे पर्याय व्यवहार जीवके कारण हैं, सर्वथा विनाशवान हैं, तथा त्यागने योग्य हैं, और जो जीवंके पुद्गल-संयोगसे भिन्न असंख्यातप्रदेशी अंतरंगमें प्रकाशमान नित्य अखंडित ज्ञान दर्शनादिपर्याय हैं, वे उपादेय (ग्रहण करने योग्य) हैं ॥६०॥ आगे द्रव्यपर्यायके भेद दिखलाते हैं-[हि] निश्चयसे [जीवानां ] संसारी जीवोंके [ नरनारकतिर्यकसुराः पर्यायाः] मनुष्य, नारकी, तिर्यंच और देवपर्याय हैं, वे [नामकर्मणः उदयात् ] पुद्गलविपाकी नामकर्मके उदयसे [ संस्थानादिभिः ] संस्थान, संहनन, स्पर्श, रसादिके भेदोंसे [अन्यथा जाताः] स्वभावपर्यायसे भिन्न विभावस्वरूप उत्पन्न होते हैं। भावार्थ-जैसे अग्नि, गोवरके छानेसे तथा लकड़ी, तृण इत्यादि अनेक प्रकार इंधनके संयोगसे उत्पन्न अनेक तरहके आकारोंसे विभाव ( विकार ) रूप /