________________
६२.] -प्रवचनसारः -
२१५ कारणत्वेनानेकद्रव्यसंयोगात्मकत्वात् कुकूलाङ्गारादिपर्याया जातवेदसः क्षोभखिल्वसंस्थाना: दिभिरिव संस्थानादिभिरन्यथैव भूता भवन्ति ॥ ६१॥ • अथात्मनोऽन्यद्रव्यसंकीर्णत्वेऽप्यर्थनिश्चायकमस्तित्वं स्वपरविभागहेतुत्वेनोद्योतयति
तं सम्भावणिबद्धं दवसहावं तिहा समक्खादं । जाणदि जो सवियप्पं ण मुहदि सो अण्णदवियम्हि ॥१२॥
तं सद्भावनिबद्धं द्रव्यस्वभावं त्रिधा समाख्यातम् ।
जानाति यः सविकल्पं न मुह्यति सोऽन्यद्रव्ये ॥ ६२॥ यत्खलु स्खलक्षणभूतं स्वरूपास्तित्वमर्थनिश्चायकमाख्यातं स खलु द्रव्यस्य स्वभाव एव, सद्भावनिबद्धत्वाद्र्व्यस्खभावस्य । यथासौ द्रव्यस्वभावो द्रव्यगुणपर्यायत्वेन स्थित्युत्पादव्ययत्वेन च त्रितयीं विकल्पभूमिकामधिरूढः परिज्ञायमानः परद्रव्ये मोहमपोह्य स्वपरमात्मशब्दवाच्यान्निर्णामनिर्गोत्रादिलक्षणाच्छुद्धात्मद्रव्यादन्यादृशैर्नामकर्मजनितैर्बन्धोदयोदीरणादिभिरिति । यत एव ते कर्मोदयजनितास्ततो ज्ञायन्ते शुद्धात्मखरूपं न संभवन्तीति ॥ ६१ ॥ अथ स्वरूपास्तित्वलक्षणं परमात्मद्रव्यं योऽसौ जानाति स परद्रव्ये मोहं न करोतीति प्रकाशयति-जाणदि जानाति जो यः कर्ता । कम् । तं पूर्वोक्तं दवसहावं परमात्मद्रव्यखभावम् । किं विशिष्टम् । सम्भावणिबद्धं स्वभावः स्वरूपसत्ता तत्र निबद्धमाधीनं तन्मयं सद्भावनिबद्धम् । पुनरपि किं विशिष्टम् । तिहा समक्खादं त्रिधा समाख्यातं कथितम् । केवलज्ञानादयो गुणाः सिद्धत्वादिविशुद्धपर्यायास्तदुभयाधारभूतं परमात्मद्रव्यं द्रव्यत्वमित्युक्तलक्षणत्रयात्मकं तथैव शुद्धोत्पादव्ययध्रौव्यत्रयात्मकं च यत्पूर्वोक्तं खरूपास्तित्वं तेन कृत्वा त्रिधा सम्यगाख्यातं कथितं प्रतिपादितम् । पुनरपि कथंभूतं आत्मखभावम् । सवियप्पं सविकल्पं ज्ञानं निर्विकल्पं दर्शनं पूर्वोक्तद्रव्यगुणपर्यायरूपेण सभेदम् । इत्थंभूतमात्मखभावं जानाति, ण मुहदि सो अण्णदवियम्हि न सहित होती है, उसी तरह इस जीवके पुद्गलके संयोगसे देवादिक नाना विकार उत्पन्न होते हैं ।। ६१॥ आगे यद्यपि परद्रव्योंसे आत्मा मिला हुआ है, तो भी स्वपरभेदके निमित्त स्वरूपास्तित्वको दिखलाते हैं-[यः] जो पुरुष [तं] उस पूर्वकथित [सद्भावनिबद्धं ] द्रव्यके स्वरूपास्तित्वकर संयुक्त और [विधा समाख्यातं] द्रव्य, गुण, पर्याय अथवा उत्पाद, व्यय, ध्रौव्य ऐसे तीन प्रकार कहे हुए [ द्रव्यखभावं] द्रव्यके निज लक्षणको [ सविकल्पं] भेद सहित [जानाति] जानता है, [सः] वह भेदविज्ञानी [अन्यद्रव्ये] अपनेसे भिन्न अचेतनद्रव्योंमें [न मुह्यति] मोहको नहीं प्राप्त होता। भावार्थ-जो पुरुष द्रव्य, गुण, पर्याय, भेदोंसे तथा उत्पाद, व्यय, ध्रौव्य, न तीन भेदोंसे स्वरूप और पररूपको अच्छी तरह जानता है, वह स्वरूपास्तित्वका ोडिनेवाला स्वपरका ज्ञायक ही होता है। परपदार्थमें रागी, द्वेपी, तथा मोही नहीं होता।
श्वपर भेदको विशेषतासे दिखाते हैं जो जीव काललब्धि (अच्छी होनहार)