________________
२१३
६०. ] . . .
-प्रवचनसारःवात्यन्तविशुद्धमुपयोगमात्रमात्मानं सुनिश्चलं केवलमधिवसतः स्यात् । इदमत्र तात्पर्यंआत्मनोऽत्यन्तविभक्तसिद्धये व्यवहारजीवत्वहेतवः पुद्गलप्राणा एवमुच्छेत्तव्याः॥ ५९॥ ___ अथ पुनरस्यात्मनोऽत्यन्तविभक्तत्वसिद्धये गतिविशिष्टव्यवहारजीवत्वहेतुपर्यायस्वरूपमुपवर्णयति
अत्थित्तणिच्छिदस्स हि अत्थस्सत्यंतरम्मि संभूदो। .. अत्थो पन्जाओ सो संठाणादिप्पभेदेहिं ॥ ६०॥
अस्तित्वनिश्चितस्य ह्यर्थस्यार्थान्तरे संभूतः । ___अर्थः पर्यायः स संस्थानादिप्रभेदैः ॥ ६० ॥ स्खलक्षणभूतस्वरूपास्तित्वनिश्चितस्यैकस्यार्थस्य स्खलक्षणभूतस्वरूपास्तित्वनिश्चित एवान्यस्मिन्नर्थे विशिष्टरूपतया संभावितात्मलाभोऽर्थोऽनेकद्रव्यात्मकः पर्यायः । स खलु पुद्गलस्य पुद्गलान्तर इव जीवस्य पुगले संस्थानादिविशिष्टतया समुपजायमानः संभाव्यत एव । विनाशकारणमिति ॥ ५९ ॥ एवं 'सपसेदेहिं समग्गो' इत्यादि गाथाष्टकेन सामान्यभेदभावनाधिकारः समाप्तः । अथानन्तरमेकपञ्चाशद्गाथापर्यन्तं विशेषभेदभावनाधिकारः कथ्यते । तत्र विशेषान्तराधिकारचतुष्टयं भवति । तेषु चतुर्पु मध्ये शुभाधुपयोगत्रयमुख्यत्वेनैकादशगाथापर्यन्तं प्रथमविशेषान्तराधिकारः प्रारभ्यते । तत्र चत्वारि स्थलानि भवन्ति । तस्मिन्नादौ नरादिपर्यायैः सह शुद्धात्मखरूपस्य पृथक्त्वपारिज्ञानार्थ 'अस्थित्तणिच्छदस्स हि' इत्यादि यथाक्रमेण गाथात्रयम् । तदनन्तरं तेषां संयोगकारणं 'अप्पा उवओगप्पा' इत्यादि गाथाद्वयम् । तदनन्तरं शुभाशुभशुद्धोपयोगत्रयसूचनमुख्यत्वेन 'जो जाणादि जिणिंदे' इत्यादि गाथात्रयम् । तदनन्तरं कायवाड्मनसां शुद्धात्मना सह भेदकथनरूपेण 'णाहं देहो' इत्यादि गाथात्रयम् । एवमेकादशगाथाभिः प्रथमविशेषान्तराधिकारे समुदायपातनिका । तद्यथा--अथ पुनरपि शुद्धात्मनो धारण करता। इसलिये इष्ट अनिष्ट पदार्थमें रागभाव त्यागना योग्य है ॥ ५९ ॥ आगे फिर परभावोंसे जुदा आत्माको दिखलाने के लिये व्यवहारजीवके चार गतियोंके पर्यायोंका स्वरूप कहते हैं-[ अस्तित्वनिश्चितस्य ] अपने सहज स्वभावरूप स्वरूपके अस्तित्वकर निश्चल जो [ अर्थस्य ] जीवपदार्थ है, उसके [हि ] निश्चयसे [यः ] जो [ अर्थान्तरे संभूतः ] अन्य पदार्थ पुद्गलद्रव्यके संयोगसे उत्पन्न हुआ, [ अर्थः ] जो अनेक द्रव्यस्वरूप पदार्थ है, [सः] वह संयोगजनित भाव [ संस्थानादिप्रभेदैः] संस्थान संहननादिके भेदोंसे [ पर्यायः ] नर नारक आदि विभाव (विकार) पर्याय हैं । भावार्थ-जीवके पुद्गलके संयोगसे नर नारकादि विभावपर्याय उत्पन्न होते हैं। १ पुस्तकान्तरे तदनन्तरं शुभाशुभशुद्धोपयोगत्रयसूचनमुख्यत्वेन 'अप्पा उवओगप्पा' इत्यादिसूत्रद्वयं, तरं शरीरवाट्मनसां संबंधित्वेन शुद्धात्मनः कर्तृकरणादिनिषेधकथनमुख्यत्वेन ‘णाहं देहो' इत्यादि म्, ततः परं तस्यैवोपयोगत्रयस्य विशेषव्याख्यानार्थ 'जो जाणादि जिणिंदे' इत्यादि गाधात्रयम् ।