________________
૯૮
- रायचन्द्रजैनशास्त्रमाला
"
[ अ० १, गा० ६८* ३देवः । तथैव लोके कारणान्तरमनपेक्ष्यैव स्वयमेव भगवानात्मापि स्वपर प्रकाशनसमर्थनिवितथानन्तशक्ति सहजसंवेदनतादात्म्यात् ज्ञानं तथैव चात्मतृप्तिसमुपजातपरिनिर्वृत्तत-नाकुलत्वसुस्थितत्वात् सौख्यं तथैव चासन्नात्मतत्त्वोपलम्भलब्धवर्ण जनमानसशिलास्तम्भोत्कीर्णसमुदीर्णद्युतिस्तुतियोगैर्दिव्यात्म स्वरूपत्वाद्देवः । ततोऽस्यात्मनः सुखसाधनाभासैर्विषयैः पर्याप्तम् ॥ ६८ ।। इति आनन्दप्रपञ्चः । इतः शुभपरिणामाधिकारप्रारम्भः । निरपेक्ष्य खभावेनैव खपरप्रकाशकं केवलज्ञानं, तथैव परमतृप्तिरूपमनाकुलत्वलक्षणं सुखम् । क । लोगे जगति तहा देवो निजशुद्धात्मसम्यक् श्रद्धानज्ञानानुष्ठानरूपाभेदरत्नत्रयात्मकनिर्विकल्पसमाधिसमुत्पन्नसुन्दरानन्दस्यन्दिसुखामृतपानपिपासितानां गणधरदेवादिपरमयोगिनां देवे - न्द्रादीनां चासन्नभव्यानां मनसि निरन्तरं परमाराध्यं तथैवानन्तज्ञानादिगुणस्तवनेन स्तुत्यं च यद्दिव्यमात्मखरूपं तत्स्वभावत्वात्तथैव देवश्चेति । ततो ज्ञायते मुक्तात्मनां विषयैरपि प्रयोजनं नास्तीति ॥ ३८ ॥ एवं खभावेनैव सुखखभावत्वाद्विषया अपि मुक्तात्मनां सुखकारणं न भवन्तीतिकथनरूपेण गाथाद्वयं गतम् । अथेदानीं श्री कुन्दकुन्दाचार्यदेवाः पूर्वोक्तलक्षणानन्तसुखाधारभूतं सर्वज्ञं वस्तुस्तवेन नमस्कुर्वन्ति-
"
family
तेजो दिट्ठी गाणं इड्डी सोक्खं तहेव ईसरियं । तिहुवणपहाणदइयं माहप्पं जस्स सो अरिहो ॥ * ३ ॥
तेजो दिट्ठी गाणं इड्डी सोक्खं तहेब ईसरियं तिहुवणपहाणदइयं तेजः प्रभामण्डलं, जगत्रयकालत्रयवस्तुगतयुगपत्सामान्यास्तित्वग्राहकं केवलदर्शनं, तथैव समस्त - विशेषास्तित्वग्राहकं केवलज्ञानं, ऋद्धिशब्देन समवसरणादिलक्षणा विभूतिः, सुखशब्देनान्यावाधानन्तसुखं तत्पदाभिलाषेण इन्द्रादयोऽपि भृत्यत्वं कुर्वन्तीत्येवं लक्षणमैश्वर्य, त्रिभुवनाधीशानामपि वल्लभत्वं दैवं भण्यते माहप्पं जस्स सो अरिहो इत्थंभूतं माहात्म्यं यस्य सोऽर्हन् भण्यते । इति वस्तुस्तवनरूपेण नमस्कारं कृतवन्तः ॥ ३ ॥ अथ तस्यैव भगवतः सिद्धावस्थायां गुणस्तवनरूपेण नमस्कारं कुर्वन्ति–
ज्ञानस्वरूप है, [ सुखं ] सुखस्वरूप है, [ च ] और [ देवः ] देव अर्थात् पूज्य है । भावार्थ- जिस प्रकार सूर्य अपने सहज स्वभावसे ही अन्य कारणोंके विना तेजवान् है, उष्ण है, और देवता है, उसी प्रकार यह भगवान् आत्मा अन्य कारणों के विना सहजसे सिद्ध अपने -परके प्रकाश करनेवाले अनंत शक्तिमय चैतन्य प्रकाशसे ज्ञानस्वरूप है, अपनी तृप्तिरूप अनाकुल स्थिरतासे सुखरूप है, और इसी प्रकार आत्माके रसके आस्वादी कोई एक सम्यग्दृष्टि निकटभव्य पत्थर के स्तंभ ( खंभे ) में सिद्धस्वरूप चित्रित होनेसे सारांश - आत्मा स्वभावसे ही ज्ञान सुख और पूज्य इन गुणोंकर सहित है । इससे यह बात सिद्ध हुई, कि सुखके कारण जो इंद्रियोंके विषय कहे जाते हैं उनसे आत्माको सुख नहीं होता, वह आप ही सुखस्वभावरूप है ॥ ६८ ॥ इस प्रकार अतीन्द्रियसुखाधिकार पूर्ण हुआ ।
चतुरजन हैं, उनके चित्तरूपी पूज्य तथा स्तुति योग्य देव है ।