________________
६८. ]
८७
तया परिणममानस्य सुखसाधनधिया अबुधैर्मुधाध्यास्यमाना अपि विषयाः किं हि नाम
कुर्युः ॥ ६७ ॥
अथात्मनः सुखस्वभावत्वं दृष्टान्तेन दृढयति
प्रवचनसारः
S
ZONE
सयमेव जहादिच्चो तेजो उन्हो य देवदा नभसि ।
सिद्धो वि तहा णाणं सुहं च लोगे तहा देवो ॥ ६८ ॥ स्वयमेव यथादित्यस्तेजः उष्णश्च देवता नभसि ।
सिद्धोऽपि तथा ज्ञानं सुखं च लोके तथा देवः ॥ ६८ ॥
यथा खलु नभसि कारणान्तरमनपेक्ष्यैव स्वयमेव प्रभाकरः प्रभूतप्रभाभारभा स्वरस्वरूपविकस्वरप्रकाशशालितया तेजः । यथा च कादाचित्कौष्ण्यपरिणतायःपिण्डवन्नित्यमेवौष्ण्यपरिणामापन्नत्वादुष्णः । यथा च देवगतिनाम कर्मोदयानुवृत्तिवशवर्तिस्वभावतया काय दीपेन नास्ति कर्तव्यं तस्य प्रदीपादीनां यथा प्रयोजनं नास्ति तह सोक्खं सयमादा विसया किं तत्थ कुवंति तथा निर्विषयामूर्त सर्वप्रदेशाह्लादकसहजानन्दैकलक्षणसुखखभावो निश्चयेनात्मैव, तत्र मुक्तौ संसारे वा विषयाः किं कुर्वन्ति न किमपीति भावः ॥ ६७ ॥ अथात्मनः सुखखभावत्वं ज्ञानस्वभावं च पुनरपि दृष्टान्तेन दृढयति – सयमेव जहादिच्चो तेजो उण्हो य देवदा णभसि कारणान्तरं निरपेक्ष्य खयमेव यथादित्यः खपरप्रकाशरूपं तेजो भवति, तथैव च खयमेवोष्णो भवति, तथा चाज्ञानिजनानां देवता भवति । क स्थितः । नभसि आकाशे सिद्धो वि तहा णाणं सुहं च सिद्धोऽपि भगवांस्तथैव कारणान्तरं
[ स्वयं ] आप ही [ सौख्यं ] सुखखरूप है [ तत्र ] वहाँ [ विषयाः ] इंद्रियोंके far [ किं कुर्वन्ति ] क्या करते हैं ? कुछ भी नहीं । भावार्थ- जैसे सिंह, सर्प, राक्षस, चोर, आदि रात्रि में विचरनेवाले जीव अंधेरेमें भी पदार्थों को अच्छी तरह देख सकते हैं - उनकी दृष्टि अंधकार में भी प्रकाश करती है, अन्य दीपक आदि प्रकाशकरनेवाले सहायक कारणोंकी अपेक्षा नहीं रखती, इसी प्रकार आत्मा आप ही सुखस्वभाववाला है, उसके सुखानुभव करनेमें विषय विना कारण नहीं हो सकते । विषयों से सुख अज्ञानी जनने व्यर्थ मान रखा है, यह मानना मोहका विलास है - मिथ्या भ्रम है । इससे यह कथन सिद्ध हुआ, कि जैसे शरीर सुखका कारण नहीं है, वैसे इंद्रियोंके विषय भी सुखके कारण नहीं हैं ॥ ६७ ॥ अव आत्माके ज्ञान-सुख दृष्टान्तसे दृढ़ करते हैं - [ यथा ] जैसे [ नभसि ] आकाशमें [ आदित्यः ] सूर्य [स्वयमेव ] आप ही अन्य कारणोंके विना [ तेजः ] बहुत प्रभाके समूह से प्रकाशरूप है, [ उष्णः ] तप्तायमान लोहपिंडकी तरह हमेशा गरम है, [ च ] और [ देवता ] देवगतिनामकर्मके उदयसे देव पदवीको धारण करनेवाला है 1. [ तथा ] वैसे ही [ लोके ] इस जगतमें [ सिद्ध अपि ] शुद्धात्मा भी [ ज्ञानं ]