________________
४०.].
-प्रवचनसारःअत्थं अक्खणिवदिदं ईहापुवेहिं जे विजाणंति । तेसिं परोक्खभूदं णादुमसकं ति पण्णत्तं ॥४०॥
अर्थमक्षनिपतितमीहापूर्वैः ये विजानन्ति ।
तेषां परोक्षभूतं ज्ञातुमशक्यमिति प्रज्ञप्तम् ॥ ४० ॥ ये खलु विषयविषयिसन्निपातलक्षणमिन्द्रियार्थसन्निकर्षमधिगम्य क्रमोपजायमानेनेहादिकप्रक्रमेण परिच्छिन्दन्ति, ते किलातिवाहितस्वास्तित्वमनुपस्थितस्वास्तित्वकालं वा यथोदितलक्षणस्य ग्राह्यग्राहकसंबन्धस्यासंभवतः परिच्छेत्तुं न शक्नुवन्ति ॥ ४० ॥ न जानातीति विचारयति-अत्थं पदार्थ अक्खणिवदिदं इन्द्रियगोचरं ईहापुव्वेहिं जे विजाणंति ईहापूर्वकं ये विजानन्ति । तेसिं परोक्खभूदं तेषां सम्बन्धि ज्ञानं परोक्षभूतं सत् णादुमसकं ति पण्णत्तं सूक्ष्मादिपदार्थान् ज्ञातुमशक्यमिति प्रज्ञप्तं कथितम् । कैः । ज्ञानिभिरिति । तद्यथा-चक्षुरादीन्द्रियं घटपटादिपदार्थपाधैं गत्वा पश्चादर्थं जानातीति सन्निकपलक्षणं नैयायिकमते । अथवा संक्षेपेणेन्द्रियार्थयोः संवन्धः सन्निकर्षः स एव प्रमाणम् । स च सन्निकर्ष आकाशाद्यमूर्तपदार्थेषु देशान्तरितमे,दिपदार्थेषु कालान्तरितरामरावणादिपु स्वभावान्तरितभूतादिषु तथैवातिसूक्ष्मेषु परचेतोवृत्तिपुद्गलपरमाण्वादिषु च न प्रवर्तते । कस्मादितिचेत् इन्द्रियाणां स्थूलविषयत्वात् , तथैव मूर्तविषयत्वाच्च । ततः कारणादिन्द्रियज्ञानेन सर्वज्ञो न भवति । तत एव चातीन्द्रियज्ञानोत्पत्तिकारणं रागादिविकल्परहितं खसंवेदनज्ञानं विहाय पञ्चेन्द्रियसुखसाधनीभूय इन्द्रियज्ञाने नानामनोरथविकल्पजालरूपे मानसज्ञाने च ये रतिं हैं-[ये] जो जीव [ अक्षनिपतितं] इन्द्रिय गोचर हुए [अर्थ ] घट पटादि पदार्थोंको [ईहापूर्वैः] ईहा है पूर्वमें जिनके ऐसे ईहा, अवाय, धारणा इन मतिज्ञानोंसें [विजानन्ति] जानते हैं, [तेषां] उन जीवोंके [परोक्षभूतं ] अतीत • अनागतकाल संबंधी परोक्ष वस्तु [ज्ञातुम् ] जाननेको [अशक्यं ] असमर्थपना है, [इति] इस प्रकार [प्रज्ञतं] सर्वज्ञदेवने कहा है। भावार्थ-जितने मतिज्ञानी जीव हैं, उन सबके पहले तो इंद्रिय और पदार्थका सबंध होता है, पीछे अवग्रह ईहादि भेदोंसे पदार्थका निश्चय होता है। इसलिये अतीत अनागतकाल संबंधी वस्तुएं उनके ज्ञानमें नहीं झलकतीं, क्योंकि उन वस्तुओंसे इंद्रियका संयोग नहीं होता। इनके सिवाय वर्तमानकाल संबंधी भी जो सूक्ष्म परमाणु आदि हैं, तथा स्वर्ग मेरु आदि दूरवर्ती और अनेक अमूर्तीक पदार्थ हैं, उनको इन्द्रिय संयोग न होनेके कारण मतिज्ञानी , नहीं जान सकता । इन्द्रियज्ञानसे' स्थूल घटपटादि पदार्थ जाने जाते हैं, इसलिये इन्द्रियज्ञान परोक्ष है हीन है-हेय है। केवलज्ञानकी तरह सर्वप्रत्यक्ष नहीं है ॥ ४० ॥