________________
-- रायचन्द्रजैनशास्त्रमाला - [अ० १, गा०६९- . अथैतदेवासद्भूतानां ज्ञानप्रत्यक्षत्वं दृढयति
जदि पचक्खमजायं पजायं पलइयं च णाणस्स । ण हवदि वा तं णाणं दिवं ति हि के परवेंति ॥ ३९ ॥
यदि प्रत्यक्षोऽजातः पर्यायः प्रलयितश्च ज्ञानस्य । .. ___ न भवति वा तत् ज्ञानं दिव्यमिति हि के प्ररूपयन्ति ॥ ३९ ॥ यदि खल्वसंभावितभावं संभावितभावं च पर्यायजातमप्रतिषविजृम्भिताखण्डितप्रतापप्रभुशक्तितया प्रसभेनैव नितान्तमाक्रम्याक्रमसमर्पितस्वरूपसर्वस्वमात्मानं प्रतिनियतं ज्ञानं करोति, तदा तस्य कुतस्तनी दिव्यता स्यात् । अतः काष्ठाप्राप्तस्य. परिच्छेदस्य सर्वमेतदुपपन्नम् ॥ ३९ ॥ ___ अथेन्द्रियज्ञानस्यैवं प्रलीनमनुत्पन्नं च ज्ञातुमशक्यमिति वितर्कयतिवृत्त्येति भावार्थः ॥ ३८ ॥ अथासद्भूतपर्यायाणां वर्तमानज्ञानप्रत्यक्षत्वं दृढयति-जइ पच्चक्खमजायं पज्जायं पलइयं च णाणस्स ण हवदि वा यदि प्रत्यक्षो न भवति । स कः । अजातपर्यायो भाविपर्यायः । न केवलं भाविपर्यायः प्रलयितश्च वा । कस्य । ज्ञानस्य तं णाणं दिवं ति हि के परूवेंति तद्ज्ञानं दिव्यमिति के प्ररूपयन्ति, न केऽपीति । तथाहि-यदि वर्तमानपर्यायवदतीतानागतपर्यायं ज्ञानं कर्तृ क्रमकरणव्यवधानरहितत्वेन साक्षात्प्रत्यक्षं न करोति, तर्हि तत् ज्ञानं दिव्यं न भवति । वस्तुतस्तु ज्ञानमेव न भवतीति । यथायं केवली परकीयद्रव्यपर्यायान् यद्यपि परिच्छित्तिमात्रेण जानाति तथापि निश्चयनयेन सहजानन्दैकखभावे खशुद्धात्मनि तन्मयत्वेन परिच्छित्तिं करोति, तथा निर्मलविवेकिजनोऽपि यद्यपि व्यवहारेण परकीयद्रव्यगुणपर्यायपरिज्ञानं करोति, तथापि निश्चयेन निर्विकारस्वसंवेदनपर्याये विषयत्वात्पर्यायेण परिज्ञानं करोतीति सूत्रतात्पर्यम् ॥ ३९ ॥ अथातीतानागतसूक्ष्मादिपदार्थानिन्द्रियज्ञानं .. विम्बित होकर वर्तमान होते हैं ॥ ३८ ॥ आगे असद्भूतपर्यायें ज्ञानमें प्रत्यक्ष हैं, इसीको पुष्ट करते हैं-[यदि वा] और जो [ज्ञानस्य ] केवलज्ञानके [अजातः पर्यायः] अनागत पर्याय [च] तथा [प्रलयितः] अतीत पर्याय [प्रत्यक्षः] अनुभवगोचर [न भवति] नहीं होते, [तदा] तो [तद्ज्ञानं] उस ज्ञानको [दिव्यं] सबसे उत्कृष्ट अर्थात् स्तुति करने योग्य [हि] निश्चय करके [ के प्ररूपयन्ति ] कौन कहता है ? कोई भी नहीं। भावार्थ-जो ज्ञान भूत भविष्यत् पर्यायोंको ... नहीं जाने, तो फिर उस ज्ञानकी महिमा ही क्या रहे ? कुछ भी नहीं, ज्ञानकी प्रशंसा तो यही है, कि वह सबको प्रत्यक्ष जानता है । इसलिये भगवान्के दिव्यज्ञानमें तीनों कालकी समस्त द्रव्यपर्याय एक ही वार प्रत्यक्ष प्रतिभासित होती हैं, इसमें कुछ भी संदेह नहीं है । अनंत महिमा सहित सर्वज्ञका ज्ञान ऐसा ही आश्चर्य करनेवाला है ॥ ३९ ॥ आगे इंद्रियजनित ज्ञान. अतीत अनागत पर्यायोंके जानने में असमर्थ है, ऐसा कहते