________________
4]
-
प्रवचनसारः
एस सुरासुरमणुसिंदबंदिदं धोदघाइकम्ममलं । पणमामि वमाणं तित्थं धम्मस्स कत्तारं ॥ १ ॥ सेसे पुण तित्थरे ससवसिद्धे विसुद्धसन्भावे । समणे य णाणदंसणचरित्ततववीरियायारे ॥ २ ॥ ते ते सधे समगं समगं पत्तेगमेव पत्तेगं । दामि य व अरहंते माणुसे खेत्ते ॥ ३ ॥ किच्चा अरहंताणं सिद्धाणं तह णमो गणहराणं । अज्झावयवग्गाणं साहूणं चेव सबेसिं ॥ ४॥ तेसिं विसुद्धदंसणणाणपहाणासमं समासेज्ज । उवसंपयामि सम्मं जत्तो णिवाणसंपत्ती ॥ ५ ॥ [ पणगं ] एष सुरासुरमनुष्येन्द्रवन्दितं धौतघातिकर्ममलम् । प्रणमामि वर्धमानं तीर्थं धर्मस्य कर्तारम् ॥ १ ॥ शेषान् पुनस्तीर्थकरान् ससर्वसिद्धान् विशुद्धसद्भावान् । श्रमणांश्च ज्ञानदर्शनचारित्रतपोवीर्याचारान् ॥ २ ॥
३
पण मामीत्यादिपदखण्डनरूपेण व्याख्यानं क्रियते — पणमामि प्रणमामि । स कः । कर्ता एस एषोऽहं ग्रन्थकरणोद्यतमनाः स्वसंवेदनप्रत्यक्षः । कं वडमाणं अवसमन्तादृद्धं वृद्धं मानं प्रमाणं ज्ञानं यस्य स भवति वर्धमानः 'अवाप्योरलोपः' इति लक्षणेन भवस्यकारलोपोऽवशब्दस्यात्र, तं रत्नत्रयात्मकप्रवर्तमानधर्मतत्त्वोपदेशकं श्रीवर्धमानतीर्थकरपरमदेवम् । कं प्रणमामि । प्रथमत एव । किं विशिष्टं सुरासुरमणुसिंदवंदिदं त्रिभुवनाराध्यानन्तज्ञानादिगुणाधारपदाघिष्ठितत्वात्तत्पदाभिलाषिभिस्त्रिभुवनाधीशैः सम्यगाराध्यपादारविन्दत्वाच्च सुरासुरमनुष्येन्द्रवन्दितम् । पुनरपि किं विशिष्टं धोदघाइकम्ममलं परमसमाधिसमुत्पन्नरागादिमलरहितपारमार्थिकसुखामृतरूप निर्मलनीर प्रक्षालितधातिकर्ममलत्वादन्येषां पापमलप्रक्षालनहेतुत्वाच्च धौतघातिकर्ममलम् । पुनश्च किं लक्षणं, तित्थं दृष्टश्रुतानुभूतविषयसुखाभिलाषरूपनीरप्रवे
।
हैं,
[गी हं वर्धमानं प्रणमामि ] यह जो मैं " अपने अनुभव के गोचर ज्ञानदर्शजोगाचार्य हूँ, सो वर्धमान जो देवाधिदेव परमेश्वर परमपूज्य अंतिमतीर्थनकार प्रकार करता हूँ । कैसे हैं ? श्रीवर्धमानतीर्थकर [ सुरासुरमनुष्येन्द्रयदि मानवासी देवोंके, पातालमें रहनेवाले देवोंके और मनुष्योंके स्वामिकर नमस्कार किये गये हैं, इस कारण तीन लोककर पूज्य हैं । फिर कैसे हैं ? धौतघातिकर्ममलं ] धोये हैं चार घातियाकर्मरूप मैल जिन्होंने इसलिये अनं