________________
__-रायचन्द्रजैनशास्त्रमाला -'. [अ० १, गा० १हेलोल्लुप्तं महामोहतमस्तोमं जयत्यदः । प्रकाशयजगत्तत्त्वमनेकान्तमयं महः ॥२॥ परमानन्दसुधारसपिपासितानां हिताय भव्यानाम् । ...
क्रियते प्रकटिततत्त्वा प्रवचनसारस्य वृत्तिरियम् ॥ ३॥ अथ खलु कश्चिदासन्नसंसारपारावारः समुन्मीलितसातिशयविवेकज्योतिरस्तमितसमस्तैकान्तवादविद्याभिनिवेशः पारमेश्वरीमनेकान्तविद्यामुपगम्य मुक्तसमस्तपक्षपरिग्रहतयात्यन्तमध्यस्थो भूत्वा सकलपुरुषार्थसारतया नितान्तमात्मनो हिततमां भगवत्पञ्चपरमेष्ठिप्रसादोपजन्यां परमार्थसत्यां मोक्षलक्ष्मीमक्षयामुपादेयत्वेन निश्चिन्वन् प्रवर्तमानतीर्थनायकपुरःसरान् भगवतः पञ्चपरमेष्ठिनः प्रणमनवन्दनोपजनितनमस्करणेन संभाव्य सारम्भेण मोक्षमार्ग संप्रतिपद्यमानः प्रतिजानीते- .
कृतदुराग्रहः, परित्यक्तसमस्तशत्रुमित्रादिपक्षपातेनात्यन्तमध्यस्थो भूत्वा धर्मार्थकामेभ्यः सारभूतामत्यन्तात्महितामविनश्वरां पञ्चपरमेष्ठिप्रसादोत्पन्नां मुक्तिश्रियमुपादेयत्वेन खीकुर्वाणः, श्रीवर्धमानखा- - . मितीर्थकरपरमदेवप्रमुखान् भगवतः पञ्चपरमेष्ठिनो द्रव्यभावनमस्काराभ्यां प्रणम्य परमचारित्रमाश्रयामीति प्रतिज्ञां करोति
अधिकरन होइ आधार निज, वरतै पूरन ब्रह्मपर ।
षट्रविधि कारकमय रहित, विविधि एकविधि अज अमर ॥ १ ॥ दोहा---महातत्त्व महनीय मह, महाधाम गुणधाम ।
चिदानंद परमातमा, वंदौं रमताराम ॥ २ ॥ कुनय-दमनि सुवचन-अवनि, रमनि स्यातपदं सुद्ध ।
जिनवानी मानी मुनिप, घटमें करहु सुबुद्धि ॥ ३ ॥ चौपाई-पंच इष्टपदके पद वंदौं । सत्यरूप गुरु गुण अभिनेंदौं । ..
प्रवचनसारग्रंथकी टीका । बालबोध भाषामय नीका ॥४॥ रचौं आप परकौं हितकारी । भव्यजीव-आनंद विथारी।।
प्रवचन-जलधि अरथ-जल लैहैं । मतिभाजन समान जन पैहै । दोहा-अमृतचंद्रकृत संसकृत, टीका अगम अपार ।
तिस अनुसार कहौं कछू, सुगम अलप विस्तार ॥ ६ ॥ श्रीकुंदकुंदाचार्य प्रथम ही ग्रन्थके आरंभमें मंगलाचरणके लिये नमस्कार करते हैं