________________
- श्रीरायचन्द्रजैनशास्त्रमाला -
- श्रीवीतरागाय नमः - श्रीमत्कुन्दकुन्दाचार्यविरचितः प्रवचनसारः। .
( टीकात्रयोपेतः)
श्रीमदमृतचन्द्रसूरिकृततत्त्वप्रदीपिकावृत्तिः।
मङ्गलाचरणम् सर्वव्याप्येकचिद्रूपस्वरूपाय परात्मने ।
खोपलब्धिप्रसिद्धाय ज्ञानानन्दात्मने नमः ॥१॥ श्रीजयसेनाचार्यकृततात्पर्यवृत्तिः ।
नमः परमचैतन्यखात्मोत्थसुखसंपदे ।
... परमागमसाराय सिद्धाय परमेष्ठिने ॥ १॥ अथ. कश्चिदासन्नभव्यः शिवकुमारनामा खसंवित्तिसमुत्पन्नपरमानन्दैकलक्षणसुखामृतविपरीतचतुर्गतिसंसारदुःखभयभीतः, समुत्पन्नपरमभेदविज्ञानप्रकाशातिशयः, समस्तदुर्नयैकान्तनिराश्रीपांडे हेमराजजीकृत बालावबोधभाषाटीका ।
मंगलाचरण। छप्पयछंद-स्वयंसिद्ध करतार, करै निजकरम सरमनिधि ।
आप हि करणसरूप, होइ साधनसाधै विधि । संप्रदानता धरै, आपकौं आप समप्पै । अपादान” आप, आपकौं करि थिर थप्पै ।।