________________
" - रायचन्द्रजैनशास्त्रमाला - . [अ० १, गा० १तांस्तान् सर्वान् समकं समकं प्रत्येकमेव प्रत्येकम् । वन्दे च वर्तमानानहतो मानुषे क्षेत्रे ॥३॥ कृत्वाहद्भयः सिद्धेभ्यस्तथा नमो गणधरेभ्यः । अध्यापकवर्गेभ्यः साधुभ्यश्चेति सर्वेभ्यः ॥ ४॥ तेषां विशुद्धदर्शनज्ञानप्रधानाश्रमं समासाद्य ।
उपसंपद्ये साम्यं यतो निर्वाणसंप्राप्तिः ॥ ५॥ [पञ्चकम् ] एष . स्वसंवेदनप्रत्यक्षो दर्शनज्ञानसामान्यात्माहं सुरासुरमनुष्येन्द्रवन्दितत्वात्रिलोक- . गुरुं, धौतघातिकर्ममलत्वाजगदनुग्रहसमर्थानन्तशक्तिपारमैश्वर्यं, योगिनां तीर्थत्वात्तारणसमर्थ, धर्मकर्तृत्वाद्बुद्धस्वरूपवृत्तिविधातारं, प्रवर्तमानतीर्थनायकत्वेन प्रथमत एव परमभट्टारकमहादेवाधिदेवपरमेश्वरपूज्यसुगृहीतनामश्रीवर्धमानदेवं प्रणमामि ॥ १॥ तदनु विशुद्धसद्भावत्वादुपात्तपाकोत्तीर्णजात्यकार्तस्वरस्थानीयशुद्धदर्शनज्ञानस्वभावान् शेषानतीततीर्थनायकान् , सर्वान् सिद्धांश्च, ज्ञानदर्शनचारित्रतपोवीर्याचारयुक्तत्वात्संभावितपरमशुद्धोपशरहितेन परमसमाधिपोतेनोत्तीर्णसंसारसमुद्रत्वात् , अन्येषां तरणोपायभूतत्वाच्च तीर्थम् । पुनश्च किंरूपम् । धम्मस्स कत्तारं निरुपरागात्मतत्त्वपरिणतिरूपनिश्चयधर्मस्योपादानकारणत्वात् अन्येषामुत्तमक्षमादिबहुविधधर्मोपदेशकत्वाच धर्मस्य कर्तारम् । इति क्रियाकारकसम्बन्धः । एवमन्तिमतीर्थकरनमस्कारमुख्यत्वेन गाथा गता ॥ १॥ तदनन्तरं प्रणमामि । कान् सेसे पुण तित्थयरे ससबसिद्ध शेषतीर्थकरान्', पुनः ससर्वसिद्धान् वृषभादिपार्श्वपर्यन्तान् शुद्धात्मोपलब्धिलक्षणसर्वसिद्धसहितानेतान् सर्वानपि । कथंभूतान् । विसुद्धसब्भावे निर्मलात्मोपलब्धिबलेन विश्लेषिताखिलावरणत्वात्केवलज्ञानदर्शनस्वभावत्वाच्च विशुद्धसद्भावान् । समणे य श्रमणशब्दवाच्यानाचार्योपाध्यायसाधूंश्च । किंलक्षणान् णाणदंसणचरित्ततववी
तचतुष्टय [अनंतज्ञान १, अनंतदर्शन २, अनंतवीर्य ३, अनंतसुख ४ ] सहित हैं । फिर कैसे हैं ? [तीर्थ ] तारनेमें समर्थ हैं, अर्थात् भव्यजीवोंको संसार-समुद्रसे पार करनेवाले हैं । फिर कैसे हैं ? [धर्मस्य कर्तारं ] शुद्ध आत्मीक जो धर्म ( कता. . अर्थात् उपदेश देनेवाले हैं ॥ १॥ [पुनः अहं] फिर मैं कुंदकुंदाचा".".". . . . तीर्थकरान् ससर्वसिद्धान् प्रणमामि ] शेष जो बचे, तेईस तीर्थ तकालके सिद्धों सहित हैं, उनको नमस्कार करता हूँ। कैसे हैं ? ती [विशुद्धसद्भावान् ] निर्मल हैं, ज्ञानदर्शनरूप स्वभाव जिनके । जैसे कर तपाया हुआ सोना अत्यन्त शुद्ध होजाता है, उसी तरह निर्मल स्वभाव सहिन । [च श्रमणान् ] फिर आचार्य, उपाध्याय और साधुओंको नमस्कार करता