________________
चतुर्थस्तुति निर्णयशंकोद्धारः
४५
ईशपूर्विणः द्वादशांगित्वे नक्ते चतुर्दशपूर्वित्वं श्रागतमेव तथापि पूर्वाणां प्राधान्यख्यापनार्थ इदं विशेषणं, प्राधान्यं च पूर्वाणां पूर्व प्रणयनात्, महाप्रमाणत्वात्, अनेकविद्यामंत्रमयत्वाच्च. अत एव सम्मत्तगणिपिमगधारगा इति गणी नावाचार्यस्तस्य पिटकमिव रत्नकरमंकमिव गणिपिटकं द्वादशांगं समस्तं यहणिपिटकं तस्य धारकाः राजगृहे नगरे प्रपानकेन मासिकेन जतेांति नत्तेन नक्तप्रत्याख्यानेन पादोपगमनानशनेन मोक्षं गताः तत्र नव गणधरा जगवति जीवत्येव सिन्हा इंद्रनृति सुधर्माण तु जगवति निर्वृत्ते निर्वृत्तौ । जेश्मे इत्यादि ये इमे अद्यत्ताति अद्यतनकाले श्रमणा निर्यथा विहरंति ते सर्वे जगवतः सुधर्मणः प्रावचिद्या इति प्रपत्यानि शिष्य संतानजा इत्यर्थः प्रवशेष गणधरा निरपत्याः शिष्यसंतान रहिताः सुधर्मस्वामिनि स्वस्वगणान्निसृज्य शिवं गताः ॥ ४ ॥
॥ नावार्थः ॥ तेकाल तेसमयने विषे श्रमणनगवंत श्रीमहावीरने नवग ने अग्यारगणधर होताहवा. सेशब्द ते प्रथशब्दार्थवाची एटले प्रश्नसूत्र कहे. हेजदंत पूज्य श्यामाटे ? श्रमणनगवंत श्रीमहावीरदेवना नव ग ने यार गण होताहवा. एम कहोठो ते, श्या प्रर्थे इहां प्रश्नकर्त्तानो एप्राशय बेके, जे सिद्धांते जेटलाग