SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ gy परिच्छेदः ३ म्मे सिडिंगए महावीरे पच्छा दुन्निवि थेरा परिनिव्वुया जे इमे द्यत्ताए समला निग्गंधा विहरंति एएवं सव्वे अद्यसुहम्मस्स अणगारस्स श्रावच्चिद्या यवसेसा गएहरा निरवच्चा बुन्ना ॥ ४ ॥ ॥ व्याख्या ॥ तेांकालेलं इत्यादितो हुत्यत्तिपर्यंतं सुगमं १ सेकेणामित्यादितो होत्यत्ति यावत् तत्र से केति हे जदंत तत्केन प्रर्थेन यत् श्रीवीरस्य नवगणा एकादशगणधरा इति अन्येषां तु जावइया जस्स गणा तावइया गहरा तस्स इति प्रसिद्धत्वात् । इति शिष्येण प्रश्ने कृते श्राचार्य याह २ समणस्सेत्यादित इक्कारसगहरा होत्यत्तिपर्यंतं तत्र कपिताचलभ्रात्रोरेकैव वाचना जाता. एवं मेतार्य प्रजासयोरपीति युक्तमुक्तं नवगणा एकादशगणधरा इति । यस्मात् एकवाचनिको यतिसमुदायो गण इति, अत्र मंमिक मौर्यपुत्रयोरेकमातृकत्वेन भ्रात्रोरपि निन्नगोत्रानिधानं पृथग्जनकापेक्षया तत्र मंमिकस्य पिता धनदेवो मौर्यपुत्रस्य तु मौर्य इति निषिद्धं च तत्र देशे एकस्मिन्पत्यौ मृते द्वितीयपतिवरणमिति वृद्धाः ३ सव्वे एए समणस्सेत्यादितो निरवच्चा वुच्छिन्नत्तिपर्यंतं । तत्र इंद्रभूत्यादयः सर्व्वेपि एते गणधरा द्वादशांगिनः श्राचारांगादिदृष्टिवादांतश्रुतवंतः स्वयं तत्तत्प्रणयनात् । चनद्दस पुव्विणोत्ति चतु
SR No.010841
Book TitleChaturth Stuti Nirnay Shankoddhara
Original Sutra AuthorN/A
AuthorMarudhar Malav ane Gurjar Deshna Sadharmik Sangh
PublisherMarudhar Malav ane Gurjar Deshna Sadharmik Sangh
Publication Year1890
Total Pages538
LanguageHindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy