________________
४०
परिच्छेदः २
पणे बीजाना दूषण लेवाथी श्यं प्रयोजन. यापले तो आपणा श्रात्मारामना दूषण वेगलाकरी, सिद्धांतपंचांगानुसारे, पूर्वाचार्यांना वचनप्रमाणे, यथार्थ नाषण करवुं एज श्रेय ॥ । इतिप्रसंगप्राप्तसमीक्षप्रश्नोत्तरम् ॥
इति चतुर्थस्तुतिनिर्णये शंकोद्धारे अपरनाम्नि चतुर्थ स्तुतिकुयुक्तिनिर्णयच्छेदन कुठारे प्रसंग प्राप्त जिज्ञासु तथा समीक्षक प्रश्नोत्तरनिदर्शनो नाम द्वितीयः परिच्छेदः॥२॥
हवे गच्छपरंपराचरणानु किंचित् स्वरूप लिखीएं बीएं. तिहां गच्ठपरंपरा बेप्रकारनी, एकनावगच्छपरंपरा बीजी द्रव्यगच्छ परंपरा. तिहां प्रथमनावगच्ठपरंपरानुं स्वरूप. श्रीमहानिशीथमां कह्युंबे,
॥ तेपाठ ॥ तीचरणं ताव तियर तित्थे पुरा चावन्ने समसंघे सेणं गच्छे सुपइट्ठिए गच्छेसु पिणं सम्मदंसण नाणचारिते पइहिए तेय सम्मदंसणनाए चरिते परमपुजाएं पुज्जयरे परम सरन्नाणं सरन्ने परम सञ्चाi सच्चयरे ताइंच जत्थां गते ॥ ॥ तत्रैव पुनः पाठः ॥ जत्थय उसनादिणं तित्थयराणं सुरंदमहियाणं कम विष्पमुक्काणं खाणं न खिलीजइ स गच्छो तित्थ करे तित्थयरे तित्थंपुण जाणे गोयमा संघ संघे ठिए गच्छतिए नाणदंसणचरिते ॥