SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ १६ परिच्छेदः १ बीजाजीव प्रमाण करे. तथा सत्कारादिक करे ते सफलज जाणवुं. तेथी गणधरदेवकृत अंगप्रविष्ट मूलभूतसूत्र आचारांगादिद्वादशांग तेवंनो एकदेश अंगीकार करीने श्रुतस्थविरना रचेला उत्तराध्ययनादि अनंगप्रविष्ट सूत्र सर्व सम्यक् श्रुत जाणवां तेमज श्रुतस्थिवरोनां करेला वृत्तिचूर्ण्यादि व्याख्यान पण सम्यक् श्रुत सदहवां तथा निन्नदशपूर्वधरपश्चानुपूर्वीए यावत् एकपूर्वधरनां रचेलां पण, गणधरादिकतना अनुयायिपणाथी सम्यक् श्रुतपणेज धारणकरवां. तेमज पढी पूर्वधरकृतना अनुयायि गीतार्थोनां रचेला पण, पूर्वधरवत् सम्यक् श्रुत समजवां. · तथा चोक्तं श्रीशांतिसूरिकृत धर्मरत्नप्रकरणवृत्तौ ॥ तत्पाठः ॥ सुत्तं गएहिररइयं तहेव पत्तेयबुद्धरइयं च सुयकेवलिया रइयं निन्नदशपूव्विणा रइयं । इत्येषां च निश्वयसम्यग्दृष्टित्वेन सद्भूतार्थवादित्वादन्यग्रथितमपि तदनुयायि प्रमाणमेव न पुनः शेषमिति ॥ अर्थ:-सूत्रसिद्धांत ते कहीएं जे, गएाधरदेवनुं रचेतुं होय ते सिद्धांत जावं. तथा वली नमि करकंमु प्रमुख प्रत्येकबुद्धनु रच्युं होय ते सूत्र कहीएं, श्रुतकेवली चौद पूर्वधर तेहनुं रच्युं पण सूत्र, सिद्धांत जावं. अथवा यन्नि, पूरा अधूरा नही, दशपूर्व नण्यो तेहनुं रच्युं पण
SR No.010841
Book TitleChaturth Stuti Nirnay Shankoddhara
Original Sutra AuthorN/A
AuthorMarudhar Malav ane Gurjar Deshna Sadharmik Sangh
PublisherMarudhar Malav ane Gurjar Deshna Sadharmik Sangh
Publication Year1890
Total Pages538
LanguageHindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy