________________
६८८
परिच्छेदः १६
पूर्वाचार्यनी याचरणा बेदीने पोतानी मनमानी याचरणा स्थापन करे ते जमालिनी पेरे नाशने प्राप्तमान थाय. एवं कथन श्री सूयगडांग सूत्रनी निर्युक्तिमां श्री बाहुस्वामी कांबे.
ते पाठः ॥ श्रायरियपरंपरए ञ्प्रागयंजोय बेहबुद्धिए कोवे बेयवाई जमालिनासंसनासेही ॥ १ ॥ वृत्तिः प्रा चार्याः श्रीसुधर्मस्वामिजंबूनामप्रनवार्यरक्षिताद्याः तेषांपा रंपर्यप्रणालिकातेन त्र्यागतंयद्वाख्यानसूत्रानिप्रायः तद्यथा व्यवहारनयाभिप्रायेाक्रियमाणमपिकृतंनवति यस्स्रुकुतकध्यातमानसो मिथ्यात्वोपहतदृष्टितया ठेक बुध्यानिपुण बुध्या कुशाग्रीयशेमुखीशेमुकोह मितिकृत्वाकोपयति पयति अन्यथा तमर्थ सर्वप्रणीतमपिव्याचष्टे कृतं कृतमित्ये बुयात् वक्तिचनहिमृत्पिंम क्रियाकाले एवघटोनिष्पद्यते कर्मगुणव्यपदेशना मनुपलब्धेः सएवच्चेकवादीनिपुणोहमित्येवंवादी पंमितानिमानीजमालिनावाजमालिनिह्नव वत् सर्वज्ञमतविकोप कोविनंक्ष्यतित्र्प्ररघदघटी न्यायेनसंसारचक्रवाले बंज्रमिष्यतीति नत्वासौजानातिवराकोयथायं लोकोघटार्थः क्रियामृश्वननाद्याघटमेवोपचरतितासांचकि याणांक्रियाकालनिष्टाकाल योरेक कालत्वात्क्रियमाणमेवकृतंनवतिदृश्यतेचायंव्यवहारोला के तद्यथा ॥ यथैवदेव दत्तेनिर्गते कन्यकुब्जं देवदत्तोगतइतिव्यपदेशः तथादारुणि