________________
चतुर्थस्तुतिनिर्णयशंका- द्वारः
६७
समस्कायं रयणायर तुल्लं खलु तं सवंसुदरं तम्मि ॥१॥ इति श्री हरिनसूरि कृतोपदेशप्रकरणे ॥
एनो अर्थ सघलाए प्रवादनुं मूल बौध नैयायिक सां ख्यादि दर्शननुं यदि कारण ते कोण द्वादशांग कं, सिइसेनदिवाकरादिके एटला माटे रत्नाकरने तुल्य कीरोदधि प्रमुख समुड़ना सरखुं खलु निश्वे ते माटे सघनुं जे कां प्रवादांतरने विषे सुंदर देखाय ते द्वादशांगी मांहिलं जावं. तेनी अवज्ञा करे तो तीर्थंकरनी अवज्ञा थाय ॥५॥ तथा मिथ्यादृशोपिहिवरंकृतमार्द्दवाये सम्यग् शोपिनवरं कृतमत्सराये तेमे चकायापिशुकाः फलशा लिनोज्या नव्याः सिताप्रतिबका न हिमीननक्ष्याः ॥ १ ॥ इति सुक्तावली ग्रंथे ॥
एनो अर्थ सरलस्वनावी मिथ्यादृष्टीए जला, पण मत्सरवंत सम्यग्दृष्टीए जला नही; जेम कालाए सूडला जला जे माटे फलशालि खाय, पण नजलांए बगलां जलां नही, जे माटे मांबलां खाय ॥ ७ ॥ तथा नयसार, धनश्रेष्ठि, संगमादिक मिथ्यात्विनुं पण दान घणा ग्रंथने विषे अनुमो देखाय बे, ॥८॥ तथा तीर्थंकरना पारयाने विषे ने सातिशय साधुना पारणाने विषे पंचदिव्यनी वेलाए अहोदानं महोदानं ए उद्घोपणापूर्वक अभिनव श्रेष्ठ प्रमुखनां दान देवताए