SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ चतुर्थस्तुतिनिर्णयशंकोझारः ६७१ तिविसेसंपञ्चणुप्तवमाणाविहरंति ॥ ___ व्याख्या ॥ तत्र एतेषु उत्पातपर्वतादिगतहंसासनादिषु यावन्नानारूपसंस्थानसंस्थितप्टथ्वीशिलापट्टकेषु मिति पूर्ववत् बहवोवाणमंतरादेवादेव्यश्च यथा सुख मासते शेरते दीर्घकायप्रसारणेन वते न तु निशं कुवंति तेषु देवयोनिकतया निज्ञया अनावात् तिष्टंति नुर्ध्वस्थानेन वर्तते निषीदति उपविशति तुयति इति त्वग्वर्त्तनं कुर्वति वामपार्श्वतः परावृत्त्य दक्षिण पार्श्वेना वतिष्ठति दक्षिणपार्श्वतोवापरावृत्य वामपार्श्वनावतिष्ठति रमंते रतिमावघ्नति ललंति मन ईप्सितं यथा नवति तथा वर्तते इति नावः क्रीडति यथा सुखमितस्ततो गमनविनोदेन गीतनृत्यादिविनोदेन वा तिष्टंति मोहंति मैथुनसेवां कुर्वति इत्येवं पुरापोराणाणमित्यादि पुरा पूर्व प्राग्नवे शति नावः कतानां कर्मणामितियोगः अत एव पौराणानां सुचीर्णानां सुचरितानां इह सुचरितजनितं कर्मापि कार्ये कारणोपचारात् सुचरितमिति विवदितं ततोयं नावार्थः विशिष्टतथाविधधर्मानुष्ठानविषया प्रमादकरणदात्यादिसुचरितानामिति तथा सुपराक्रांता. नां अत्रापि कारणे कार्योपचारात् सुपराक्रांतजनितानि सुपराक्रांतानि इत्युक्तं नवति सकलसत्वमैत्रीसत्यनाषण परव्यानपहारसुशीलादिरूपसुपराक्रमजनिता नामिति
SR No.010841
Book TitleChaturth Stuti Nirnay Shankoddhara
Original Sutra AuthorN/A
AuthorMarudhar Malav ane Gurjar Deshna Sadharmik Sangh
PublisherMarudhar Malav ane Gurjar Deshna Sadharmik Sangh
Publication Year1890
Total Pages538
LanguageHindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy