SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ ६४० परिच्छेदः १५ सूत्रनेज तीर्थ कडंडे, एनी वृत्ति श्री हरिनासूरिजीनी करेली तेमां पाठ एम, तिबपणामं गाहा ॥४५॥ व्या० नमस्तीर्थायेत्यनिधायप्रणामंचकृत्वा कथयति साधारणेन प्रतिपत्तिमंगीकृत्यशब्देन केषां साधारणेनेत्याह सर्वेषा ममरनरतिरश्चांसंझिनां किं विशिष्टेन योजननिर्हारिणा योजनव्यापिना जगवानित्येतज्क्तं नवति नगवतो ध्वनिरशेषसमवसरणस्थसंझिनिर्जिशासितार्थप्रतिपत्तिनिबंधनं नवति जगवतः सातिशयत्वादिति ॥ ___ गाथार्थः ४५ ॥ आह कृतकृत्यो जगवान् किमिति तीर्थप्रणामं करोतीत्युच्यते तप्पूवियागाहा ॥४६॥ व्यास तीर्थश्रुतझानं तत्पूर्विका अर्हता तीर्थकर्ता तदभ्यासप्रा प्ता पूजितेन पूजा पूजितपूजा साच कृतास्यं नवति लोक श्वपूजितपूजकत्वाचगवताप्यतत्पूजितमिति प्रवृत्तेः तथा विनयंकर्म च वक्ष्यमाण वैनयिकधर्ममूलं कृतं नवति अथवा कृतकृत्यो पि यथा कथांकथयति नमति तथा तीर्थमिति आहैवमपि धर्मकथनं कृतकृतस्या युक्तमेव न तीर्थकरनामगोत्रकर्म विपाकत्वातंतं च कहवेदिद्य तीत्यादि गाथार्थः ॥४६॥ नावार्थः ॥ नमस्कार थान तीर्थनणी एम कही प्रणाम करीने देव मनुष्य सांई तिर्यंच प्रमुख सर्वने साधारण एटले समजवामां आवे एवी एक योजनमा
SR No.010841
Book TitleChaturth Stuti Nirnay Shankoddhara
Original Sutra AuthorN/A
AuthorMarudhar Malav ane Gurjar Deshna Sadharmik Sangh
PublisherMarudhar Malav ane Gurjar Deshna Sadharmik Sangh
Publication Year1890
Total Pages538
LanguageHindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy