________________
६३७
परिजेदः १५ ___ उत्तर ॥ श्री तीर्थकरदेव नमोतिबस्स ए शब्दवडे करीने श्रुतझानने नमस्कार करने, शा माटे के नमस्कार डे ते इष्टदेवने थाय अने तीर्थकराने श्रुतबे ते सिझोनी पेरे इष्टदेव बे. तथा चोक्तं श्री नगवतीसूत्रवृत्तौ ॥
तत्पाठः॥ नमोसुयस्सत्ति ॥ नमस्कारोस्तुश्रुताय द्वादशांगी रुपायाहत्प्रवचनाय नन्विष्टदेवतानमस्कारोमङ्गलार्थोनवतिनचश्रुतमिष्टदेवतेति कथमयमंगलार्थति १ अत्रोच्यते श्रुतामष्टदेवतैवाहतां नमस्करणीयत्वात्सि
वन्नमस्कुर्वतिच श्रुतमहतोनमस्तीर्थायतिनणनात् तीथंचश्रुतं संसारसागरोत्तारणासाधारणत्वात् तदाधारत्वेनैवच संघस्यतीर्थशब्दानिधेयत्वात् तथासिकानपिमंगलार्थमहतोनमस्कुर्वत्येव काकणनमोक्कारं सिक्षाणयम निग्गरंतुसोगिएहे इति वचनादिति ॥
अर्थः ॥ नमस्कार थान श्रुत ते द्वादशांगीरूप अर्हत् प्रवचनने इहां कोई कहे के इष्टदेवतानो नमस्कार मंगल अर्थे होय अने श्रुत तो इष्टदेव नथी, ते माटे केम ए श्रुतदेव मंगलार्थ थाय? एनो उत्तर श्रुत तेज इष्टदेव बे, श्या माटे के अरिहंतोने पण ए नमस्कार जोग्य पणामाटे सिझना नमस्कारनी पेठे श्रुतने तीर्थंकर नमे बे, नमस्तीर्थाय ए कहेवाथी तीर्थ शब्दे इहां श्रुतग्रहण करवू, केमके संसार समुश् तारवा असाधारण पणा