________________
चतुर्थस्तुतिनिर्णयशंकोझारः ६२५ दृढ करे .
॥ ते पाठ ॥ सुयगाहा ॥ श्रुतमहत्प्रवचनं श्रुताधि टातृदेवता श्रुतदेवता संनवति च श्रुताधिष्टातृदेवता यउक्तं कल्पनाष्ये ॥ सबंचलकणोवेयं समहतिदेवता सुत्तंचलकणावेयं जेणसवणुनासियंति ॥ जगवती पूज्य तमा झानावरणीयकर्मसंघातं ज्ञानघ्नकर्मनिवहं तेषां प्राणिनां पतु दयं नयतु सततमनवरतं येषां किमित्याह श्रुतमेवातिगंभीरतया अतिशयरत्नप्रच रतया सागरः समुः श्रुतसागरः तस्मिन्नक्तिर्बहुमानो विनयश्च समस्तीति गम्यते ननु श्रुतरूपदेवताया उक्त रूपविज्ञापना युक्ता श्रुतनक्तेः कर्मदयकारणत्वेन सुप्रतितत्वात् श्रुताधिष्टातृदेवतायास्तु व्यंतरादिप्रकाराया न युक्ता तस्याः परकर्मदपणेऽसमर्थत्वादिति तत्र श्रुताधिष्टात्री देवता गोचरशुनप्रणिधानस्यापि स्मर्तुः कर्मदयहेतुत्वेनानिहितत्वात् तउक्तं ॥ सुयदेवयाएजीए संनरणं कम्मरूयकरंजणियं नबित्ति अकयकरीव एव मासायणातीए किं चेहेदमेव व्याख्यानं कर्तुमुचितं येषां सततं श्रुतसागरे जक्तिस्तेषां श्रुताधिष्टातृदेवता झानावरपीय कर्मसंघातं रूपयविति वाक्यार्थोपपत्तेः व्याख्यानांतरे तु श्रुतरूपदेवता श्रुते नक्तिमतां कर्मरूपयत्विति सम्यग्नोपपद्यते श्रुतस्तुतेःप्राग बहुशोऽनिहितत्वाच्चेति त
७६