SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ चतुर्थस्तुतिनिर्णयशंकोझारः ६०३ वइमाणथुकिच्चा सक्कलयंचचउरोवा वंदणजश्यंचेश्यं अपहापडिलेहणा॥१४॥मुहपत्तिरयहरणंचोलपढेचति हिशय वनाईणंचदंमंवा जावसूरोविनग्गई॥१०॥ ॥ए पाठमां राइपडिक्कमणाना अंतमां जघन्योत्कृष्ट चैत्यवंदना करी, सूर्य उगे त्यां सुधी दश पडिलेहणा करवी कही पण चोथीथुइ सहित विस्तारे चैत्यवंदना नकही तथा श्री चतुर्विशति दमकस्तवना कर्ता श्री गजसागरजी उपाध्यायजीना गुरु श्री महोपाध्याय श्री धवलचंजी गणिकृत प्रतिक्रमणगर्नहेतुमां तो चैत्यमांज विस्तारे चै: त्यवंदना करी प्रतिक्रमण करवू का बे. ॥ते पातः ॥ तत्र देववंदनं चैल्ये कृत्वावश्यकं करोति देववंदनस्याप्यावश्यकत्वात्तस्यायं विधिः योगमुझ या शक्रस्तवं पठित्वा अरिहंतचेश्याणं ततो जिनमुश्या कायोत्सर्ग मूलनायकस्य वईमानस्तुतिनमस्कारेण पारयित्वा पठति जिनमुश्या इत्यनेन स्थापनार्हद्वंदनं विधाय पश्चान्नामस्तवं पठित्वा सवलोएयावदप्पाणंवोसि रामि स्तुतिश्चात्र सर्वचैत्यानां इत्यनेन नामनिदेपो वंदितः ततो झानस्तवं तस्यापि कायोत्सर्गस्तुतिरपि तस्य ततः शक्रस्तवादि केचिदनंतरं सिहस्तवं पति तन्नसिझते ततः प्रणिधानमित्यादि. अर्थः ॥ त्यां देववंदन देहरे करीने प्रावश्यक करे
SR No.010841
Book TitleChaturth Stuti Nirnay Shankoddhara
Original Sutra AuthorN/A
AuthorMarudhar Malav ane Gurjar Deshna Sadharmik Sangh
PublisherMarudhar Malav ane Gurjar Deshna Sadharmik Sangh
Publication Year1890
Total Pages538
LanguageHindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy