SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ परिच्छेदः १ आत्मागमइत्यादि तत्रगुरूपदेशमंतरेणात्मन एव आगम श्रात्मागमो यथा तीर्थकराणामर्थस्यात्मागमः, स्वयमेव केवलोपलब्धी गराधराणां तु सूत्रस्यात्मागमः स्वयमवग्रथितत्वादर्थस्यानंतरागमोऽनंतरमेव तीर्थकरादागतत्वात्॥ ॥नक्तंच ॥ अत्थं नासइ अरहा सुत्तं गुत्थंति गणहरा निनणमित्यादि ॥ गणधरशिष्याणां जंबूस्वामिप्रनृतीनां सूत्रस्यानंतरागमोऽव्यवधानेन गणधरादेव श्रुतेः, अर्थस्य परंपरागमः गणधरेणैव व्यवधानात्तत नवं प्रजवादीनां सूत्रस्यार्थस्य च नात्मागमो नानंतरागमस्तल्लक्षणायोगादपि तु परंपरागम एव. अर्थः-गुरुपरंपराए आवे तेने वागमकहीए अ. थवा था कहेतां सर्वथाप्रकारे गमीयें कहेतां जाणीए जीवादिकपदार्थ एणेकरी तेने आगमकहीए. ते बे प्रकारे प्ररूप्यु तद्यथा लोकिक अने लोकोत्तरिक, तिहां आदिनेद कहेले. सेकिंतं लाइए इत्यादि इहां जेम भावश्रुत कडं तेम लेवू अथवा आगमत्रिविध प्ररूप्युं तेज कहेडे सूत्रज जे बागम ते सूत्रागम, अने तेहy जे अनिधेय जे अर्थ ते अर्थजजे आगम ते अर्थागम.अने सूत्र अर्थ ननयरूप ते तदुनयागम. अथवा वली थामम त्रिविध प्ररूप्यु ते कहे. गुरुपदेश विना श्रात्माथीज जे था
SR No.010841
Book TitleChaturth Stuti Nirnay Shankoddhara
Original Sutra AuthorN/A
AuthorMarudhar Malav ane Gurjar Deshna Sadharmik Sangh
PublisherMarudhar Malav ane Gurjar Deshna Sadharmik Sangh
Publication Year1890
Total Pages538
LanguageHindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy