________________
चतुर्थस्तुतिनिर्णयशंकोद्धारः जण्णंइमंअण्णाणिएहिं मिलादिठिएहिं सलंदबुद्धिमइ विगप्पियं तंजहा नारहं रामायणं जाव चत्तारि वेआ सांगोवांगा सेतंलोइए. सेकिंतं लोनत्तरिए २ जण्णंइमं अरिहंतेहिं जगवंतेहिं नप्पण्णणाणदंसाधरेहिं तीयपचुप्पण्णमणागयजाणएहिं तिलुक्कवहि अमहियपूइएहिं सवण्णूहिं सव्वदरसीहिं पणीअदुवालसंगं गणिमिगं तंजहा आयारो जावदिठिवाओ अहवा आगमे तिविहे पण्णत्ते तंजहा सुत्तागमे अबागमे तदुनयागमे अहवा आगमे तिविहे पण्णते तंजहा अत्तागमे अणंतरागमे परंपरागमे तित्थगराणं अत्थस्स अत्तागमे गणह. राणं सुत्तस्स अत्तागमे अबस्स अणंतरागमे गणहरसीसाणं सुत्तस्स अणंतरागमे अत्थस्स परंपरागमे तेणपरं सुत्तस्सवि अत्थस्सवि गोअत्तागमे गोअणंतरागमे परंपरागमे ॥ व्याख्या ॥ सेकिंतं आगमत्यादि गुरुपारंपर्येणागडतीत्यांगमः आसमंताद्गम्यते झायंते जीवादयः पदार्थाः अनेनेतिवा आगमः अयंच द्विधाप्रज्ञप्तस्तद्यथा ॥लोईएत्यादि ॥ इदं चेहैव पूर्व नावश्रुतं विचारयता व्याख्यातं यावत्सेत्तं लोइए.सेकिंतं लोगुत्तरिए आगमेत्ति अहवा आगमे तिविहे इत्यादि तत्र सूत्रमेव सूत्रागमस्तदनिधेयश्चार्थ एवार्थागमः सूत्रार्थोनयरूपस्तु तदुनयागमः अथवा अन्येन प्रकारेणागमस्त्रिविधः प्रज्ञप्तस्तद्यथा