________________
परिजेदः १४ परिच्छेदथी जाणवो.॥पुनरपि अणहिलपुरपट्टननगरे फो. फलवाडानांमागारे कालिकाचार्यसंतानीयजावदेवसूरिविरचित यतिदिनचर्यायां ॥अथ देवसिकप्रतिक्रमणस्य स्वरूपं निरूपयति ॥ चेश्यवंदणनयवं सूरिनवसायमुणि खमणा सवस्सविसामाश्य देवसियअईयारनस्सग्गो।३।। व्याख्या ॥ तत्रादौ चैत्यवंदनं अरिहंत चेझ्याणमित्यादि पश्चाचत्वारि दमाश्रमणानि नगवानसरिनपाध्यायमुनि इत्यादि रूपाणि ॥ एवी रीते पाटणनगरना फोफलिया वाडाना नंमारमा वर्तमानथी पूर्वकालवनि पूर्वाचार्यकृत समाचारी अने यतिदिनचर्यामा प्रतिक्रमणना आदिमां जघन्योत्कृष्ट चैत्यवंदना कही ले पण च्यार थुश्थी चैत्यवंदना कही नथी॥ तथा वृंदारुवृत्तिपातप्रतिक्रमण विधिश्च योगशास्त्ररत्त्यंतर्गताभ्यः चिरंतनाचार्यप्रणीताभ्यो गाथाभ्योऽवसेयः॥ पंचविहायारविसछिनामिहसा हुसावगोवावि पडिक्कमणंसहगुरुणा गुरुविरहेकुणशक्को वि ॥१॥ वंदित्तुचेश्याइं दातुंचउराइएखमासमणे ॥ नूमिनिहिअसिरो सयलाइप्रारमिडोकडंदे॥५॥ ए वृंदारुत्ति आवकना पडावश्यकनी टीकामां पण प्रतिक्रमणना आदिमां जघन्योत्कृष्ट चैत्यवंदना कही बे पण ज्यार थुश्नी चैत्यवंदना कही नथी ॥ तथा श्री हेमचं सरिजीकृत श्री योगशास्त्रमा चिरंतनपूर्वाचार्योंनी रची