________________
५७०
परिजेदः १४ तथा अस्तंगत वेला साधुने चैत्यमां कारणविना जवाय नही, ते माटे चैत्यवंदना वरजी ते विस्तारे चैत्यवंदनाना कारणथी अर्थात् रवि उदय अने अस्तंगत वेलाए जैन सिहांतोमा प्रतिक्रमणनो श्राद्यंत कह्यो डे, ने प्रतिक्रमणना आद्यंतमा पूर्वोक्त ग्रंथोना न्यायथी जघन्योत्कृष्ट चैत्यवंदना सिह थाय डे, तेथी साधुने सातवार चैत्यवंदना कही ने श्रावकने महानाष्यादिकमां पूजा अवसरे विस्तारे चैत्यवंदना करवी कही , तेथी विधि प्रपाकारे प्रातःसंध्या चैत्यवंदनामां पूजाशब्द ग्रहण करयो ने ॥ तथा श्री देवसूरिजीकृत दिनचर्यामां अहोरात्र सातवारनी चैत्यवंदनामांथी त्रिकाल जिन चैत्यनी वंदना बीजी चैत्यवंदना मध्ये गणी .
॥ते पातः ॥ पंडिक्कमणे १ चेहरे २, नोअणसम यमि ३ तहयसंवरणे ४; पडिक्कमण ५ सुअण ६,पडिबोह कालिशं सत्तहाजणो ॥६॥
॥ व्याख्या ॥यतेःजघन्यतोपि सप्तवेता चैत्यवंदना कार्यैव तत्र प्रातःप्रतिक्रमणे १ द्वितीया चैत्यगृहे २ एषा च त्रिकालचैत्यवंदना प्रातःमध्ये संध्याकाले च वंदनेनो च्यते यतीनामपि दिवसमध्ये त्रिसंध्यं चैत्यवंदनाया तु तत्वात् चैत्यवंदनां कृत्वा नोक्तव्यं ३ एषा मध्याह्नचैत्य वंदना गएयते संवरणप्रत्याख्यानानंतरं देवान् वंदेत ५