________________
५७०
परिजेदः १४ ॥ते पाठः ॥ तथा कृतनोजनो यतिरीयाँ प्रतिक मति तदनु शकस्तवं पठति चैत्यवंदनां करोतीत्यर्थः॥४॥ तथा संध्याना प्रतिक्रमणना आदिमां पण जघन्योत्क ष्ट चैत्यवंदना कही ने.
ते पाठः ॥ जिनवंदनं करोति चैत्यवंदनं कृत्वा देववंदनं करोति देववंदनं कृत्वा गुरुवदनं करोति यथा नगवन्नहमित्यादि चतुःक्ष्माश्रमणानि दत्त्वा गुरुनमनं करोति श्वामिखमासमणो इत्यायुक्त्वा देवसिअपडिक्क मणेता इत्यादि ॥ ५॥ तथा रात्रिमा सुवाने अवसरे पण जघन्योत्कृष्ट चैत्यवंदना कही बे.
ते पाठः॥ चनक्कसायनमस्कारं कथयित्वा शकस्त वं पति एवंपरिपूर्णाचैत्यवंदनां कृत्वा इत्यादि ॥६॥तथा सूता उठया पढीनीचैत्यवंदना पण जघन्यनत्कृष्ट कही जे. . ते पाठः ॥ कुसुमिणमस्सग्गोत्ति कुत्सितस्वप्नदृष्ट स्वप्ननिवारणार्थ कायोत्सर्ग करोति लोगस्सचत्वारिका योत्सर्गेचिंत्यः प्रकटलोगस्स ततःदमाश्रमणंदत्त्वा सक्क बयति नमस्कारकथनानंतरं शक्रस्तवपठनं करोति ए पूर्वो कब चैत्यवंदना जघन्योत्कृष्ट अने बीजी नव नेदमांथी यथाशक्ति जिन चैत्यमां जश्ने करवानी एवं सात चैत्य बंदना कही. तेमज श्री जिनवल्लनसूरिजी संतानिय फिरो जशा बादशाहना प्रतिबोधक श्री जिनप्रनसूरिजी कृत