________________
चतुर्थस्तुतिनिर्णयशंकोद्वारः
एटले व्यवहार कहो कल्प कहो जीत कहो करणी कहो चरण कहो ए एकार्थ बे, ए वचनथी ते याचरणा त्रण प्रकारनी बे. ते कहेते. प्रथम श्रागम याचरणा१ बीजी गच्छाचरणा त्रीजी गीतार्थ याचरणा३ तेमां यागमोक्त याचारमां प्रवर्त्ततुं तेने श्रागम याचरणा कहीएं. ॥ यदुक्तम् ॥ नवांगवृत्तिकारक श्रीमदनयदेवसूरिभिः श्रीश्रागमाष्टोत्तरिकायाम् ॥ यतः ॥ श्रागमे ॥ यागमं खायरंतेणं यत्तणो हियकंखिणो तिनाहोगुरुधम्मो सव्वे ते बहुमन्निया ७ ॥ व्याख्या ॥ ग्रात्मनः स्वस्य हितकiक्षिणा हितकामिना यागमं यत्प्रणीतसिद्धांतोक्तमाचारं श्राचरता यभ्युपगच्छता जनेन तीर्थनाथोगुरुर्धम्र्माचार्यः धर्मश्च ते सर्व्वे बहुमानिताः गौरविताः । श्रयंनावः श्रात्महितैषिणा येन श्रीसिद्धांतो बहुमानितस्तदुक्तं सर्व्वमप्पंगीकृतमित्यर्थः नतु जमाल्यादिवत्सिद्धतिकदेशोप्यप्रमाणितोस्तीति तेनार्हगुरुधर्मा बहुमानता एव यश्चागमपदमेकमपि नांगीकरोति सनिवक्तौ सम्यक्त्वविकलो गणपते ॥ पयमवि - सदहंतो सुतं मिच्छदिवीश्रो” ॥ इति वचनात् ॥
नावार्थ:- पोताना त्रात्माना हितवांबकपुरुषे - रिहंतप्ररूपित सिद्धांतोक्त श्राचारने याचरण करतां एटजे सिद्धांतोक्त याचार अंगीकारकरतां तीर्थनाथ जे अरि