________________
चतुर्थस्तुतिनिर्णयशंकोझारः ५५७ त्यां चैत्यवंदना करवी कही,पण प्रतिक्रमणमां चोधी थुइ सहित चैत्यवंदना करवी कही नथी ॥
॥ तथा उत्तराध्ययन लघु वृत्ति पाठः ॥ तन आवस्स यंकणंतिमध्यमप्रक्रमापेदंच कालत्रयग्रहणमुक्तमन्यथाा न्मार्गतयोत्कर्षेणचत्वारोजघन्येनत्रयकालाः अपवादतश्चो कर्षणदौजघन्येनैकोप्यनुज्ञातएव ॥
॥ यतः नक्तं ॥ कालचनक्कनकोसएण जहन्ननत्तिहोतिबोधवा ॥ बीयपयंतुष्गंतू मायामयविप्पमुक्काणं ॥ पत्र च तु शब्दादेकस्यानुझा तथा चूर्णिकार एवं अमायाविणोतिन्निदोवाअगेएहंतस्सएक्कोनवति आगएकाय वोसगो सव्वदोकविमोकणं ॥ कानस्सग्गंतनंकद्या सव उस्कविमोखणं ॥ ४ ॥ अागतेप्राप्तकायोत्स्वर्गेसमयेशेष प्राग्वत् यच्चेह कायोत्सर्गस्य सर्वःकविमोकणंपुनरुच्यते तदस्यात्यंतनिर्जराहेतुत्वख्यापनार्थं ॥ यमुक्तं ॥ कानस्स ग्गेजहमति यस्सनयंतिथंगमंगाई श्यनिंदंतिमुणिवरा यविहंकम्मसंघायं ॥ तथेहकायोत्सर्गस्यसर्वङःखग्रहणेन चारित्रदर्शनशानशुद्ध्यर्थं कायोत्सर्गत्रयंगृह्यते ॥ तत्रैव तृ तीयेरात्रिकोऽतिचारश्चिंत्यते तथाचाह राश्यतुयायं ॥ चिंतियअणुपुत्वसो नाणमिदंसमिश्र चरित्तमितहेवय४६ पारियकानस्सग्गो वंदित्ताणतगुरुं राश्यंतुअश्यारं थालोश्चजहक्कम ॥७॥ पडिक्कमित्तुनिसल्लो वंदित्ताणतन