________________
चतुर्थस्तुतिनिर्णयशंको-द्वारः
աաա
कोतिचारश्च यथायद्विपयश्वचिंतनीयस्तथाह रात्रौनवंरात्रिकं चः पूरणेअतिचारं चिंतियेत् अणुपुवसुत्ति आनुपूर्व्या क्रमेणज्ञाने दर्शने चारित्रेतपसिचशब्दाद्वीर्येच शेषकायोत्स र्गेषुचतुर्विंशतिस्तवः प्रतीतश्चिंत्यतया साधारणश्चेतिनोक्तः ॥ ॥ ॥ ततश्वपारितेत्यादिसूत्रद्वय व्याख्यातमेव काय त्सर्गस्थितश्वकिं कुर्यादित्याह किमिति किंरूपं तपोनमस्का रसहितादिप्रतिपद्ये हमेवंतत्राविचिंतयेत् वर्द्धमानोहिनग वान् षण्मासंयावन्निरशनाविहृतवान् तत्किमहमपिनिरशनः शक्नोम्येतावत्प्रकालंस्थातुमुतनेति एवंपंचमासाद्य पियावन्नमस्कारसहितं यावत्परिजावयेऽक्तंहि चिंतेचरि मेनकिंतवंढम्मासादेकदिणादीहाणिजापोरिसोनामावाल
तराईस्पष्टंएतक्तार्थानुवादतः सामाचारीशेषमाह पारि एत्यादिप्राग्वत् नवरं तपो यथाशक्ति चिंतितमुपवासादिसप्र तिपद्यांगीकृत्यकुर्यात् सिद्धानां संस्तवंस्तुतित्रयरूपं तदनु यत्र चैत्यानि संति तत्र तद्वंदनं विधेयं तथाचाह जाष्यकारः वंदितुनिवेयंती कालंतोचेइयाइज अचि तोवंदंतीकालं जहायतुलेनं पडिक्कमणं इतिसा त्रयोदशसूत्रार्थः उ.
॥ संक्षिप्त नावार्थः ॥ रात्रिना चोथा प्रहरना अवसरे एटले आवश्यकनो अवसर आवे त्यारे आवश्यकमां चारित्र दर्शन ज्ञाननी शुद्धिने अर्थ काजस्सग्ग करे त्यां त्रीजा काजस्सग्गमां रात्रिना यतिचार चिंतवीने काव