________________
५३८
परिछेदः १४
गुरुमाचार्यादि देसियतिप्राग्वद्देवसिकं तुः पूरणे प्रतिचा रमालोचयेत् प्रकाशयेत् गुरुणामेव यथाक्रममालोचनासे वनान्यतरानुलोम्य क्रमानतिक्रमेण || प्रतिक्रम्य प्रतीप मपराधस्थानेभ्यो निवृत्त्य प्रतिक्रमणं च मनसा जावविशुदितो वाचा तत्सूत्रपाठतः कायेनोतमांगेन मना दितो निल्लो मायादिशल्यरहितः सूचकत्वात् सूत्रस्य वंदनपूर्वकं मयित्वा च वंदित्वा द्वादशावर्त्तवंदनेन तत इत्युक्तविधेरनंतरं गुरुमाचार्यादिकं कायोत्सर्गं दर्शनचारिश्रुतज्ञानशुद्धिनिमित्तं व्युत्सर्गत्रयलक्षणं जातौ चैकव चनं ततो गुरुवंदनानंतरं कुर्यात्सर्वदुःखविमोक्षणं पारिये - त्यादि पूर्वा व्याख्यातमेव स्तुतिमंगलं च सिइस्तवरूपं कृत्वा पाठांतरं वा सिद्धाणसंथव किच्चति सुगमं कालमा गमप्रतीतं संपडिले हिएत्ति संप्रत्युपेक्षते कार्थः प्रतिजागर्त्ति उपलक्षणत्वाद्गृह्णाति च एततश्व विधिरागमादवसेयः ॥ संक्षेपनावार्थः ॥ थंमिल मात्रानी चूमी देखीने २४ मंगल करीने सर्व दुःखना नाशनो करनारो एवो काजस्सग्ग करे ते काजस्सग्गमां ज्ञान दर्शन चारित्रना अतिचार चिंतवे; ए प्रथम कानस्सग्ग प्रतिक्रमण ठगव्या पबिनो बे पढी चोवीसचो वांदरणा देइ पडिक्कमणसूत्र कही गुरुने वांदीने प्रनुक्रमे त्रण कानस्सरण करी सिद्धाणं बुद्ध कहे. पनी काल ग्रहण करे. ते विधि यागमथी जा