SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ ५३८ परिछेदः १४ गुरुमाचार्यादि देसियतिप्राग्वद्देवसिकं तुः पूरणे प्रतिचा रमालोचयेत् प्रकाशयेत् गुरुणामेव यथाक्रममालोचनासे वनान्यतरानुलोम्य क्रमानतिक्रमेण || प्रतिक्रम्य प्रतीप मपराधस्थानेभ्यो निवृत्त्य प्रतिक्रमणं च मनसा जावविशुदितो वाचा तत्सूत्रपाठतः कायेनोतमांगेन मना दितो निल्लो मायादिशल्यरहितः सूचकत्वात् सूत्रस्य वंदनपूर्वकं मयित्वा च वंदित्वा द्वादशावर्त्तवंदनेन तत इत्युक्तविधेरनंतरं गुरुमाचार्यादिकं कायोत्सर्गं दर्शनचारिश्रुतज्ञानशुद्धिनिमित्तं व्युत्सर्गत्रयलक्षणं जातौ चैकव चनं ततो गुरुवंदनानंतरं कुर्यात्सर्वदुःखविमोक्षणं पारिये - त्यादि पूर्वा व्याख्यातमेव स्तुतिमंगलं च सिइस्तवरूपं कृत्वा पाठांतरं वा सिद्धाणसंथव किच्चति सुगमं कालमा गमप्रतीतं संपडिले हिएत्ति संप्रत्युपेक्षते कार्थः प्रतिजागर्त्ति उपलक्षणत्वाद्गृह्णाति च एततश्व विधिरागमादवसेयः ॥ संक्षेपनावार्थः ॥ थंमिल मात्रानी चूमी देखीने २४ मंगल करीने सर्व दुःखना नाशनो करनारो एवो काजस्सग्ग करे ते काजस्सग्गमां ज्ञान दर्शन चारित्रना अतिचार चिंतवे; ए प्रथम कानस्सग्ग प्रतिक्रमण ठगव्या पबिनो बे पढी चोवीसचो वांदरणा देइ पडिक्कमणसूत्र कही गुरुने वांदीने प्रनुक्रमे त्रण कानस्सरण करी सिद्धाणं बुद्ध कहे. पनी काल ग्रहण करे. ते विधि यागमथी जा
SR No.010841
Book TitleChaturth Stuti Nirnay Shankoddhara
Original Sutra AuthorN/A
AuthorMarudhar Malav ane Gurjar Deshna Sadharmik Sangh
PublisherMarudhar Malav ane Gurjar Deshna Sadharmik Sangh
Publication Year1890
Total Pages538
LanguageHindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy