SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ चतुर्थस्तुतिनिर्णयशंकोझारः ५३७ गुरुने वांदीने सर्व उःख टाले एहवो कानस्सग करे,पनी कानस्सग्ग पारी गुरुने वांदीने स्तुतिमंगल करीने काल प्रतिलेखणा करे, एटले सञ्चाय करवानो अवसर देखे॥ ॥ए पाठमा प्रतिक्रमणनी आदिमां चोथी थुइ सहित त्रण थुश्नी चैत्यवंदना अनेअंतमां क्षेत्र देवी प्रमुखनो कायोत्सर्ग कह्यो नथी॥ तथा थिरापगढकममनवादी वेताल श्रीशांत्याचार्यकृत श्रीनत्तराध्ययनवृहदृत्तिमां पण देवसीप्रतिक्रमणनी विशेष विधि कहीजे. ॥ते पाठः ॥ कायोत्सर्ग ततः प्रश्रवणादिनूमिप्र. तिलेखनादनंतरं कुर्यात् सर्वऽःखविमोक्षणं तथा चास्यकर्मापचयहेतुत्वात् उक्तं हि “कालस्सग्गोजहमुठि यस्सनतिअंगमंगा तहनिदंतिसुविहिया अविहंकम्म. संघायं” तत्र च स्थितो यत् कुर्यात्तदाह देसियंतिप्राकृतवाहकारलोपे देवसिकं चः पूरणे अतिचारमतिक्रम चिंतयेश्यायेदणुपुत्वसो इतिअनुपूर्व्या क्रमेण प्रजातमुखवस्त्रिकाप्रत्युपेक्षणातो यावदयमेव कायोत्सर्ग नक्तं हि ॥ "गोसेमुहणंतगाइ बालोदेसिएयअश्यारे सवेसमाणयित्ता हियएदोसेठविद्याह" ॥ किं विषयमतिचारं चिंतये दित्याह झाने ज्ञानविषयमेवं दर्शने चैव चारित्रे तथैव च पारितः समापितकायोत्सर्गों येन स तथा वंदित्वा प्रस्तावाद्वादशावर्त्तवंदनेन तत इत्यतिचारचिंतनादनंतरं
SR No.010841
Book TitleChaturth Stuti Nirnay Shankoddhara
Original Sutra AuthorN/A
AuthorMarudhar Malav ane Gurjar Deshna Sadharmik Sangh
PublisherMarudhar Malav ane Gurjar Deshna Sadharmik Sangh
Publication Year1890
Total Pages538
LanguageHindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy