SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ ५२६ परिछेदः १३ नामेव देवानां सुराणां पूजा कार्येत्याहुरिति शेषः इति गाथार्थः ।। अथ किमेषामसंयतानां पूजादि क्रियत इत्याह ॥॥ जमहिंगयबिंबसामी सवेसिंचवअनुदयहेक तातस्सपश्वा एतेसिंपूयाश्अविरुई ॥१॥ ॥ व्याख्या ॥ यद्यस्मादधिकतबिंबस्वामी जिनपतिरित्यर्थः सर्वेषामेव समस्तानामपीज्ञादिदेवानामभ्युदय हेतुः कल्याणनिमित्तत्तस्मात् तस्याधिस्तबिंबस्वामिनः प्रतिष्ठायां तेषां दिक्देवतादीनां पूजादि पूजासत्कारप्र. नृति क्रियमाणमविरुई संगतमेवेति गाथार्थः ॥ ७ ॥ तथा॥ साहम्मियायएए महिमियासम्मतिष्णिोजेण एतोचियचियंखलु एतेसिएसपयाई ॥२०॥ व्याख्या ॥ साधमिकाः समानधार्मिका आहे तत्त्वात्तेषामेते दिग्देवतादयस्तथा महर्षिका महेश्वरा स्तथा मिथ्यादृशोऽपि साधर्मिका व्यतो जवंतीत्याह सम्यग्दृष्ठयः सम्यग्दर्शनधरा येन कारणेन एत्तोच्चियत्ति अत एव कारणत्रयादेवोचितं खलु संगतमेवेति एतषां दिग्देवतादीनामत्र प्रतिष्ठावसरे पूजादि पूजासत्कारप्रनृतीति गाथार्थः ब. नावार्थ नाषा ॥ इंज्ञदिक दश दिग्पाल तथा च शब्द समुच्चयर्थे जेए अनुक्रमे पूर्वादि विशानमा रहेला खड्ग १ दंम २ पाश ३ गदा ४ अनुक्रमे जेमना हस्तमां
SR No.010841
Book TitleChaturth Stuti Nirnay Shankoddhara
Original Sutra AuthorN/A
AuthorMarudhar Malav ane Gurjar Deshna Sadharmik Sangh
PublisherMarudhar Malav ane Gurjar Deshna Sadharmik Sangh
Publication Year1890
Total Pages538
LanguageHindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy