________________
परिछेदः १३
५२२
विशिष्यते ह्येवं विमृशंति यद्यनेन विशुइसम्यक्तेन महात्मना यक्षाद्याराधनं विधीयते । तदा नूनमयमपि देवो मोक्षप्रदतया सम्यगाराध्य इत्यादि परंपरया मिथ्यात्ववृद्धिस्थिरीकरणादिप्रसंगस्तथा चैहिकफलार्थमपि यदाद्याrestore प्रेत्यबोधः प्राप्यं स्याक्तं च ॥ यन्नेसिंस - नाणं मित्तंजोजणे मूढप्पा | सोतेलनिमित्तेयं नलहइबोहिंजणानिहियं ॥ रावणकृष्णादिनिश्चतत्समयेहधर्मस्येतरधर्मेभ्योतिशायितया सर्वप्रतीतत्वेनापवादपदे य दि विद्याराधनादि कृतं तदापि तदालंबनग्रहणं नोचितं ॥ यतः । जाणिद्यमिदिधी जेपरालंवणाइंघिप्यंति ॥ जेपुणसम्मदिधी तेसिंपुणोचढइपयडीए ॥१॥ इति श्री श्रा-प्रतिक्रमणसूत्रवृत्तौ संकाकंखाविगिचेतिगाथायां ॥
॥ जावार्थनाषा ॥ अथ लोकोत्तर मिथ्यात्व स्वरूप लखीए बीए | लोकोत्तर देवगत मिथ्यात्व ते अन्य तीर्थी ग्रहण करया जिन बिंब पूजवा, तथा सप्रत्यय श्री शांतिनाथ पार्श्वनाथ यदि प्रतिमानुनी इह लोकने अर्थे आशाए यात्रा मानतादि करवी ते लोकोत्तर देवगतमिथ्यात्व कही ॥ १ ॥ यने पार्श्वस्थादिक लोकोत्तर लिंगने विषे गुरुत्वबुद्धिए करीने वंदन नमस्कारादि करवां तथा प्रा लोकना फलने अर्थे गुरु थून प्रमुखनी यात्रादि मानता करची ते लोकोत्तर गुरु गत मिथ्यात्व