SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ परिछेदः १३ ५२२ विशिष्यते ह्येवं विमृशंति यद्यनेन विशुइसम्यक्तेन महात्मना यक्षाद्याराधनं विधीयते । तदा नूनमयमपि देवो मोक्षप्रदतया सम्यगाराध्य इत्यादि परंपरया मिथ्यात्ववृद्धिस्थिरीकरणादिप्रसंगस्तथा चैहिकफलार्थमपि यदाद्याrestore प्रेत्यबोधः प्राप्यं स्याक्तं च ॥ यन्नेसिंस - नाणं मित्तंजोजणे मूढप्पा | सोतेलनिमित्तेयं नलहइबोहिंजणानिहियं ॥ रावणकृष्णादिनिश्चतत्समयेहधर्मस्येतरधर्मेभ्योतिशायितया सर्वप्रतीतत्वेनापवादपदे य दि विद्याराधनादि कृतं तदापि तदालंबनग्रहणं नोचितं ॥ यतः । जाणिद्यमिदिधी जेपरालंवणाइंघिप्यंति ॥ जेपुणसम्मदिधी तेसिंपुणोचढइपयडीए ॥१॥ इति श्री श्रा-प्रतिक्रमणसूत्रवृत्तौ संकाकंखाविगिचेतिगाथायां ॥ ॥ जावार्थनाषा ॥ अथ लोकोत्तर मिथ्यात्व स्वरूप लखीए बीए | लोकोत्तर देवगत मिथ्यात्व ते अन्य तीर्थी ग्रहण करया जिन बिंब पूजवा, तथा सप्रत्यय श्री शांतिनाथ पार्श्वनाथ यदि प्रतिमानुनी इह लोकने अर्थे आशाए यात्रा मानतादि करवी ते लोकोत्तर देवगतमिथ्यात्व कही ॥ १ ॥ यने पार्श्वस्थादिक लोकोत्तर लिंगने विषे गुरुत्वबुद्धिए करीने वंदन नमस्कारादि करवां तथा प्रा लोकना फलने अर्थे गुरु थून प्रमुखनी यात्रादि मानता करची ते लोकोत्तर गुरु गत मिथ्यात्व
SR No.010841
Book TitleChaturth Stuti Nirnay Shankoddhara
Original Sutra AuthorN/A
AuthorMarudhar Malav ane Gurjar Deshna Sadharmik Sangh
PublisherMarudhar Malav ane Gurjar Deshna Sadharmik Sangh
Publication Year1890
Total Pages538
LanguageHindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy