________________
चतुर्थस्तुतिनिर्णयशंको-द्वारः
५२१
तपागच्छनायक श्री हीरविजयसूरिश्वरजी शिष्य श्रीमहो पाध्याय श्री कीर्त्तिविजयजीकृत तज्ञिष्यमहोपाध्याय श्री विनयविजयजी संशोधित श्रीविचारत्नाकरे तत्पाठः ॥
॥ अथ लोकोत्तर मिथ्यात्वस्वरूपं लिख्यते ॥ लोको तर देवगतं परतीर्थिक संगृहीतजिनबिंबार्चनादि सप्रत्यय श्रीशांतिनाथपार्श्वनाथादिप्रतिमानामिहलोकार्थं यात्रोप याचितादि माननादि च । लोकोत्तरगुरुगतं च लोकोत्तरलिंगे षु पार्श्वस्थादिषु गुरुत्वबुद्ध्या वंदनादि गुरुस्तूपादावैहिकफलार्थ यात्रोपयाचितादि च ननु यथा वैद्यादयो व्याधिप्रतीकाराद्यर्थे धनञोजनवसनादिना बहु मन्यंते तथा सप्रभावयकयचियादीनामप्यैहिकलौकिक फलार्थं पूजोपयाचितादौ को दोषः मिथ्यात्वं हि तदास्याद्यदि मोक्षप्रदोयमिति बुद्ध्याराध्येत यदाहुः || देवे देवबुद्धिर्या । गुरुधीरगुरौ च या ॥ धर्मे धर्मबुद्धिश्च । मिथ्यात्वंद्विपर्ययात् ॥ श्रूयते च । विश्रु छदृढसम्यक्ता रावणकृष्ण श्रेणिकाजयकुमारादयोऽपि शत्रुजयपुत्रप्रात्याद्यैहिककार्यार्थं विद्यादेवताद्याराधनं कृतवंत इति ततश्वेहलोकार्थं या धाराधनेऽपि किं नाम मिथ्यात्वं सत्यं तत्त्ववृत्त्या श्रदेवस्य देवस्वबुद्ध्याराधनमेव मिथ्यात्वं तथापि यचाद्याराधनमिहलोकार्थमपि श्रावके वर्जनीयमेव प्रसंगाद्यनेकदोषसंभवात् प्रायो हि जीवामंदमुग्धवक्रबुध्यः संप्रति च
९६