SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ चतुर्थस्तुतिनिर्णयशंको झारः ४७३ ॥ उच्यते॥ श्रुतवासितमतेस्तत्स्वरूपझस्य तस्य ते नाव कल्पनया प्रत्यदा श्वेति कथं न साहिति॥तथा साधवो मुनयस्ते सातिशयज्ञानवंत इतरे वा विरतिप्रतिपत्ति समयसमीपवर्तिनः साक्षिणो यत्र तत्साधुसादिकं तथा देवता जवनपत्यादयस्ते जिननवनाधिष्टायिनस्तिर्यग लोकसंचारमवो वा विरतिप्रतिपत्तिक्रमनाविनश्चैत्यवंदनाद्युपचारात्समीपमुपगताः स्वस्थानस्थायी कथंचिद्दीप समुशन प्रति प्रयुक्तावधयः सादियो यत्र तदेवसादिकं ॥यदाह चूर्णिकारः॥ विरपडिवत्तिकाले चिश्वंदणागोवयारेणअवस्समहासंनिहीया देवयासन्निहाणंजव॥ अतोदेवसस्कियनणियं अहवा नवणवणजोइवेमाणिया देवा साणबा चेव अहापवन्नोवहिणा दीवं दीवपद्यवेहिं समुदं समुदपद्यवेहिं बहवेनारयतिरियमणुदेवेयवि विहनावसंपनत्तेपेन्चमाणासाहुं पिपाणाश्वाय विरइंपडिवद्यमाणं पेडति विसेसतिरियजनगादियारान दिसि विदिसि विदिसासु संचरंतत्ति।तथात्मा स्वजीवः स स्वसंविदितप्रत्यदविरतिपरिणामपरिणतः सादी यत्र तदात्मसादिकं इह च ससाक्ष्यं कृतमनुष्टानमत्यंतहढं जायत शते सादिणः प्रतिपादिताः पृथक् तेऽपि प्रतीतमेवै तद्यत सादिको व्यवहारो निश्चलो नवतीति ॥ ॥नावार्थः ॥ ए पचकाण अरिहंतादिक पांचनी
SR No.010841
Book TitleChaturth Stuti Nirnay Shankoddhara
Original Sutra AuthorN/A
AuthorMarudhar Malav ane Gurjar Deshna Sadharmik Sangh
PublisherMarudhar Malav ane Gurjar Deshna Sadharmik Sangh
Publication Year1890
Total Pages538
LanguageHindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy