________________
२५६
परिच्छेदः ७ दि स्तुतिश्च प्रतीता तयोर्युगलं युग्ममेत्तएव वा युगलं दंझकस्तुतियुगलमिह च प्राकृतत्वेन प्रथमैक वचनस्य तृतीयैकवचनस्य वालोपो दृष्टव्यो मध्यमाजघन्योत्कृष्टा पाक्रिययोस्तथाविधत्वादेतच व्याख्यानमिमां कल्पनाप्यगाथामुपजीव्य कुवति ॥ तद्यथा ॥ ॥ निस्सकमम निस्सकमेवावि चेए सवहिं थुइ तिणि वेनंबचेईयाणि वि नावं इक्विक्किया वावि ॥ ॥यतो दंमकावसाने एका स्तुतिर्दीयते इतिदंझकस्तुतिरूपं युगलं नवति।अन्यत्वाहुः दमकैः शक्रस्तवादिनिः पंचनिः स्तुतियुगलेन च समयनाषया स्तुतिचतुष्ठयेन च रूढेन मध्यमा ज्ञेया बोधव्या । तथा संपूर्णा । परिपूर्णा सा च प्रसिदमकैः पंचनिः स्तुतित्रयेण प्रणिधानपाठन च नवति । चतुर्थ स्तुतिः किलार्वाचीनेति किमित्याह । नत्कृष्यतेत्युत्कर्षा उत्कृष्टा इदं च व्याख्यानमेकेति तिणि वा कम्इ जाव थश्न तिसिलोगेया ताव तब अणुणायं कारणेण परेण वीत्येतांकल्पनाष्यगाथा पणिहाणं मुत्तसुत्तीए इतिवचन माश्रित्य कुर्वति । अपरेत्वाहुः । पंचशक्रस्तवपाठोपेता संपूर्णेति। विधिना पंचविधानिगमप्रदक्षिणात्रयपूजादि लक्षणेन विधानेन खलुक्यालंकारे अवधारणे वा तत्प्रयोगं च दर्शयिष्यामः । वंदना चैत्यवंदना त्रिविधा त्रिनिःप्रकारैरेव नवतीति.