________________
चतुर्थस्तुतिनिर्णयशंकोद्धारः १५७ गडविनाना जे चैत्य तेने विषे सर्व काणे त्रण थुन देवी हवे देरे देरेत्रण ५ थुइ कहे ते थके वार घणीज थाय अथवा त्यां घणां दे'रांजे त्यारे वेलाने देरां जाणीने दे'रा देरा प्रते एकेकी पण थुइ देवी ॥ तथा धर्मसंग्रह प्रकरण श्रीहीरविजयसूरिजिना शिष्यना शिष्य श्रीविजयतिलकसूरि तेना शिष्यना शिष्य श्रीशांतिविजयगणि तेना शिष्य श्रीमानविजयजी उपाध्यायजी कृतमा पण पूर्वधर अनुयायि सर्व प्रतिमा अविशेष पूजाधिका रमांत्रण थुश्नी चैत्यवंदना कही ॥
ते पाठ-प्रतिमाश्च विविधास्तत्पूजाविधौ सम्यक्तप्रकरणे इत्युक्तं 'गुरुकारिधाई केई अन्ने सयकारियाई तं बिति विहिकारिआईअन्ने पमिमाए पूअणविहाणं'१
व्याख्या-गुरुवो मातृपितृपितामहादयस्तैः कारितायाः केचिदन्ये स्वयंकारिताया विधिकारितायास्त्वन्ये प्रतिमायास्तत्पूर्वानिहितं पूजाविधानं ब्रुवंति कर्तव्यमितिशेषः अवस्थितपदस्तु गुर्वादिकृततत्वस्यानुपयोगि त्वान्ममत्वाग्रहरहितेन सर्वप्रतिमा अविशेषेण पूजनीयाः नचैवमविधिकृतामपि पूजयतस्तदनुमतिद्वारेणाझा जंगलक्षणदोषापत्ति रागमप्रामाण्यात् तथाहि श्रीकल्प बृहद्भाष्ये 'निस्सकममनिस्सको चेइए सबहि थुइ तिन्नि