________________
चतुर्थस्तुतिनिर्णयशंकोद्धारः
१६७
न्याये लख्यां नथी तेमज स्वस्वगच संबंधि उपधानविधि प्रकरणादिकमां लखेटे.
ते पाठ ॥ महानिशीथानुसारेण चैत्यवंदनसूत्रस्य विधिपूर्व वाचनानुयोगौ सम्यग्दृष्टेः सिद्धौ सामायिकाद्या वश्यकसूत्रस्य वाचनानुयोगः देशविरतेस्तु महानिशीथे विशेष उपधानविध्य निर्देशात् त्र्यनुयोगद्वारादौ नद्देशादि निर्देशात् नंदि, समवायांग, गणांगादौ, उपधाननिर्देशात् परंपरायां विस्तारदर्शनाच्च तत्तु याचारांगादि योगाधिकारे साधुनामिव यत्र उपधानविधि विशेषो न निर्द्दिश्यते तत्रोत्सर्गतः श्राचाम्नत्रयैः श्रादानामप्पुद्दे सादि समाप्यते इति नावः ॥
एपाठमा महानिशीथने अनुसारे करीने चैत्यवंदन सूत्र ना विधिपूर्वक वाचना अनुयोग सम्यग्दृष्टिने सिद्ध कह्यां नें सामायिकादिक व्यावश्यकसूत्रनो वाचनानुयोग देशवि रतिने श्रीमहानिशीथमां विशेष उपधानविधिना निर्देश पाथीनें अनुयोगद्वारादिकमां उद्देश निर्देश पणाथी तथा नंदिसूत्र ठाणांगसूत्रादिकमां उपधानना निर्देशधी परंपराए विस्तार देखवाथी याचारांगादि योगाधिकारने विषे साधुनी पेठे जिहां उपधानविधिनो निर्देश न होय तिहां उत्सर्गथी यांबिल त्रणे करीने श्रावकोनें उद्देशा