________________
चतुर्थस्तुतिनिर्णयशंकोद्धारः १०७ वर्वाचीनपुरुषप्रणीत प्रकरणादि सूत्रं न नवति प्रमाणतां पुनर्याति तदर्थानुकरणादेव तेहि कथंचित्प्रमत्ततया यहहयावादिनोपि नवंति तस्मिन्नणितः प्रतिपादितः सूत्रनणितस्तेन विधिनाविधानेन गिहिणा गृहस्थेन निर्वा णं मोदमिन्चमाणेनेति प्राकृतवशादानसु प्रत्ययःश्चतानिलपता लोकोत्तमानां सर्वजगन्छेखरकनृतानां पूजा पूजनं नित्यं सर्वदेव नवति कर्त्तव्याविधानेनेत्यर्थः इदः मत्र हृदयं जवज्रमणनीरुणा तचित्तिमिता शिव सुखमनिलषता जिनपूजादौ प्रवर्त्तमानेन लौकिककत्या दिफलनिरपेदवृत्यैव सूत्रोक्तविधिनैव च प्रवर्तितव्यं अन्यथा हि अनिलषितार्थासंसाधकत्वेन निःफलत्वप्रसंगात् नहीदमंगीकर्त्तव्यं यत तीर्थकदनुनावादेवेष्टार्थसिहिनविष्यति॥
॥ यत नक्तं ॥ समपवित्ती सवा, आणावसंतिनवफला चेव, तिबगरुदेसण वि,न तत्तनसात देशा इति ॥
गाथार्थः एपाउनोतात्पर्यार्थ उपरतल्याप्रमाणे जांवो तथा एपाठमा आचार्य पूर्वधरादिकृत प्रागमनुं प्रमाणपणु जणाव्युंने तेज पूर्वधरादिकना अनुकरण अर्थप्रमाणे बीजा ग्रंथप्रकरणादिकनुप्रमाणपणु जणाव्या बतां पण आत्मारामजी आनंदविजयजीए पूर्वधरादि