________________
आर्यासप्तशती। वापीसविधे कियद्भिः परिवृतां कांचन दृष्ट्वा कश्चिदकि
ईषदवशिष्टजडिमा शिशिरे गतमात्र एव चिरमरैः।
नवयौवनेव तन्वी निषेव्यते निर्भरं वापी ॥ ११६ ।। ईषदिति । ईषदवशिष्टो जडिमा शैत्यम् । पक्षे जडत्वम् । यस्याः । शिशि| समाप्तमात्र एव । वसन्तादावित्यर्थः । अझैरवयवैः । पक्षे गुणभूतैश्चिरं निर्भसन्तं नवयौवना तन्वीव वापी निषेव्यते । एवं चैतादृशा गुणभूता अपि समीना इति व्यज्यते॥ इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यत्यार्थदीपनया समेतेकारव्रज्या ।
उकारव्रज्या।
सखी नायिका स्तौति
उल्लसितभ्रूधनुषा तव पृथुना लोचनेन रुचिरानि ।
अचला अपि न महान्तः के चञ्चलभावमानीताः ॥ ११७ ॥ | उल्लसितेति । उल्लसितं भूरूपं धनुः । पक्षे भ्रूसदृशं धनुर्यस्य । पृथुना । कर्णान्तेनेत्यर्थः । पक्षे पृथुनाम्ना राज्ञा । लोचनेन नेत्रेण । पक्ष आलोचनेन, यमन्यथा जनावस्थितिरिति विचारेण । रुचिराणि । महान्तः श्रेष्ठाः। पक्षे महारेमाणशालिनः । अचला अपि चापलशून्या अपि । धीरा इत्यर्थः। पक्षे पर्वताः।
न चञ्चलभावमानीताः प्रापिताः। एवं च त्वत्कटाक्षविक्षेपमात्रेण के के न धैर्य रित्यज्य विह्वला जाता इति भावः । पक्षे महीधरव्याप्तां महीमालोक्य पृथुराहेत. तः पर्वताः कृता इति भावः ॥ मप्रसादादेवैते धनिनः संवृत्ता इति काचिदकि
उपनीय यनितम्बे भुजंगमुच्चैरलम्बि विबुधैः श्रीः।
एकः स मन्दरगिरिः सखि गरिमाणं समुदतु ॥ ११८॥ उपनीयेति । यस नितम्बे कटके। पक्षे यथासौ नितम्बध तसिन् । भुजंगं पम् । पक्षे विटम् । उपनीय प्रापय्य विबुधैर्देवैः । पक्षे विशेषज्ञानवद्धिः । उपः वीरलम्बि स मन्दरगिरिः पर्वतः। पक्षे मन्दरगिरिरिख । एकः । एवं चान्ये नरर्यका इति भावः । गरिमाणं गौरवं समुदद्ध। एवं च यचितम्बप्रसादेबेते