SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ २१२ काव्यमाल। यद्वा नायिका सखी वक्ति-हे सखि, सा दासबुद्धिर्मयि न । यथा पूर्व दासवदाज्ञां कुर्वन्स्थितस्तथा नाधुनेत्यर्थः । न प्रीतिः । नान्यतो लज्जा । पूर्व मयि स्थितायामनेन कदाचिदस्या दुःखं भविष्यतीति धियान्यस्याः परिहासोऽपि न कृतः, इदानीं मामगणयित्वा निर्लज्जतया व्यवहरतीति भावः । न विश्वासः । किंचिद्वस्त्वाद्यपि मद्धस्ते नार्पयतीति भावः । अतो नवोढां वीक्ष्य वयमप्रिया जाता इत्यह मन्ये । निरीक्ष्येत्यनेन संगमे किमनेन विधेयं तन विज्ञायते मयेति ध्वन्यते । एवं च सपत्नीसत्त्वमात्रमप्येतादृशदुःखदं किं पुनस्वत्प्राधान्यमिति व्यज्यते ॥ काचित्कांचिद्वति सुचिरायाते गृहिणी निशि भुक्ता दिनमुखे विदग्धेयम् । धवलनखाई निजवपुरकुङ्कुमा न दर्शयति ॥ ६३६ ॥ सुचिरेति । निशि भुक्ता चतुरेयं गृहिणी असन्तचिरकालेनागते । प्रिय इति भावः । प्रातःकाले श्वेतनखचिहं खशरीरं कुछमाताभाववन्न दर्शयति । कुडमार्द्रमेव दर्शयतीत्यर्थः । सुचिरायात इत्यनेन नायिकायामन्यत्रासक्तिसंपादनयोग्यत्वं नायके च मन्मथविह्वलतया सम्यडिरीक्षणाभावेऽपि रतकारित्वमावेद्यते। गृहिणीत्यनेन खातभ्यं तेन चान्यकर्तृकनिवारणानहत्वं व्यज्यते। निशीत्यनेन दर्शनानहत्वं नखक्षतेषु ध्वन्यते । दिनमुख इत्यनेन नखक्षतेषु दर्शनयोग्यत्वं द्योयते। विदग्धपदेन वञ्चनानिपुणत्वं व्यज्यते । धवलपदेन नखक्षवेषु प्राचीनत्वं धवलनखाङ्कमित्यनेन यथास्थितशरीरस्य दर्शनायोग्यत्वं ध्वन्यते। अकुखमाई न दर्शयतीत्यनेन प्राचीननखक्षतेष्वपि नवीनत्वभ्रमोदयेन प्राकृतानुचिताचरणगोपनमभिव्य. ज्यते । एवं चैवंविधचतुरयैवैतादृशाचरणं कर्तव्यं नान्ययेति ध्वन्यते । तेन च न त्वयेति । यद्वैतादृशरीत्यापि नायकः प्रतारयितुं शक्यः, अतो नखक्षतादिभीतिमुत्सृज्य मदुक्तमङ्गीकुर्विति दूती नायिका वक्तिनायिका नायकं वजि स्तनजघनोरुपणयी गाढं लमो निवेशितखेहः । प्रिय कालपरिणतिरियं विरज्यसे यन्नखाङ्क इव ॥ ६३७ ॥ स्तनेति । हे प्रिय, स्तनजघनोरुप्रीतिमान् । पझे कामतन्त्रे एतत्स्थानेषु नखक्षतदानाद्यमिधानात् । अत्यर्थ लमः। हठालिङ्गनप्रवण इत्यर्थः । पक्षेऽत्यन्तं निखात इत्यर्थः । निवेशितलेहः कृतप्रीतिः । पक्षे दत्ततैलः । पीडोपशमार्थमिति
SR No.010835
Book TitleArya Saptashati
Original Sutra AuthorN/A
AuthorGovardhanacharya, Vasudev Lakshman Sharma
PublisherPandurang Javji
Publication Year1934
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy