SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ अर्यायाती। 'सा पहिलाकामिणी काय त्वया सह मया संगमनीया' इति वादिनी सखी सुनिरीक्षितनिश्चलकरवल्लभधाराजलोक्षिता न तथा । सोत्कम्पेन मया सखि दृष्टा सा माधति स यथा ॥ ६३३ ।। सुनिरीक्षितेति । हे सखि । सा उत्कृष्टकम्पसहितेन । एतस्याः पतिर्द्रक्ष्यतीति धियेति भावः । सोत्कम्पेनेत्यनेन सेके चमत्कारपूर्वकत्वाभावो व्यज्यते । मया सिक्का । जलेनेति भावः । यादृग्घृष्यति स्म, मत्ता बभूवेति वा, ताइक्सुष्टु समीचीनविलोकनकारी निश्चलहस्तो यः प्रियतमस्तेन धाराजलसिक्का न माद्यति स्म । सुनिरीक्षितेखादिना सेके चमत्कारपूर्वकत्वमावेद्यते । एवं च सा मय्यनुरकेति विज्ञायते । अतः सा त्वया मया सह संगमनीयेति व्यज्यते ॥ दूती नायिका वति सखि मोघीकृतमदने पतिव्रते कस्तवादरं कुरुते । नाश्रौषीभगवानपि स कामविद्धो हरः पूज्यः ॥ ६३४ ॥ सखीति । हे सखि । एवं च हितोपदेशार्हत्वं धन्यते । निष्फलीकृतमन्मथे, पतिमात्रानुरागिणि, तवादरं कः कुरुते । न कोऽपीत्यर्थः । अमुमेवार्थमर्थान्तरन्यासेन द्रढयति-भगवानपि स हरः शिवश्चतुर्दशी कामस्त्रयोदशी तद्वेधवान्पूज्यः । एवं च केवलस्य पूजानर्हत्वेऽपि तदभावेन कामविद्धतयैव पूजार्हता हरस्य तत्र का वार्तान्यस्येति भावः । एवं च यत्राचेतनरूपस्य शिवचतुर्दशीदिवसस्यापि कामाभिधानत्रयोदशीविद्धतयैव पूज्यताभिधानं धर्मशास्त्रे तत्र का वार्ता सचेतनस्य लोक इति व्यज्यते ॥ नायको नायिका वकि सा मयि न दासबुद्धिर्न रतिर्नापि त्रपा न विश्वासः । हन्त निरीक्ष्य नवोढां मन्ये वयमप्रिया जाताः ॥ ६३५॥ सेति । हन्त खेदे । नवोढां दृष्ट्वा वयमप्रिया जाता इत्यहं मन्ये । यतो मयि । इदमग्रेऽप्यन्वेति । सा दासबुद्धिने । पूर्व यथा मय्यनुप्रहस्तथा नाधुनेत्यर्थः । सा रतिः प्रीतिर्न । पूर्ववत्प्रीतिर्नेत्यर्थः । सा । मन्मथविकारजेति भावः । लज्जा न । पूर्व प्रियतमोऽयमिति बुद्ध्यान्यसमझ लवां कुर्वती स्थितेदानीं तदुग्धभावात्तदभाववती वृत्तेति भावः । कचित् 'नापत्रपा' इति पाठः । स विश्वासो न ।
SR No.010835
Book TitleArya Saptashati
Original Sutra AuthorN/A
AuthorGovardhanacharya, Vasudev Lakshman Sharma
PublisherPandurang Javji
Publication Year1934
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy