________________
मार्यासप्तशती ।
१९६
तया यौवनज्ञानोत्तरं न बहिर्गन्तुं दास्यतीति धियेति भावः । बन्धुषु मुग्धत्वमशत्वम् । मुग्धत्वज्ञानेनैतैर्यथेच्छविहारः कर्तुं देयः । अथवा पतिसविधे न प्रेषणीयेयमिति वियेति भावः । श्वश्वादिष्वार्जवमृजुत्वम् । सरलत्वे ज्ञाते नैतैः कौटिल्यं ज्ञेयमिति धियेति भावः । हलिकस्त्री । एवं चाज्ञस्त्रीत्वेन मौर्व्यवत्त्वोचियेऽपि चातुर्यशालितया स्तुतिकरणयोग्यत्वमित्यावेद्यते । तरुणैर्मिषात् । लोकगोपनार्थमिति भावः । प्रशस्यते स्तूयते ॥
काचित्कांचिद्वति—
यो न गुरुमिर्न मित्रैर्न विवेकेनापि नैव रिपुहसितैः । नियमितपूर्वः सुन्दरि स विनीतत्वं त्वया नीतः ॥ १७२ ॥
1
य इति । यो गुरुभिर्मित्रैर्विवेकेन शत्रुहसितैः पूर्वं न नियन्त्रितः सः हे सुन्दरि, त्वया विनीतत्वं प्रापितः । एवं च गुरुवचनस्यानुल्लङ्घनीयत्वेऽपि मित्रोपदेशस्यातिप्रियत्वेऽपि विवेकस्य दुर्व्यसनादिपरित्यागसंपादनखाभाव्येऽपि वैरिहसितानामतिदुःखदत्वेऽपि तद्गणनेनातिदुष्टस्यातिविनीतत्वसंपादनेन गुणगणशालित्वं नायिकायामावेद्यते ॥
कस्यचिदाश्रयेण संपत्तिशालिनं कश्चिदन्योक्त्या वक्ति
यन्मूलमार्द्रमुदकैः कुसुमं प्रतिपर्व पलभरः परितः ।
द्रुम तन्माद्यसि वीचीपरिचयपरिणाममविचिन्त्य ॥ ४७३ ॥ यन्मूलमिति । यद्यस्माज्जलैर्मूलमाईम् । प्रतिकाण्डं कुसुमानि । समन्तात्फलातिशयः। तत्तस्मात् हे वृक्ष, उन्मादं प्राप्नोषि तरङ्गसंपर्कपरिपाकमविचार्य । एवं च यद्यपीदानीं संपत्तिसंभारादुन्मत्तस्त्वमसि, तथाप्यधे कतिपयैर्दिवसैर्निर्मूल एव भविष्यसीति द्योत्यते । यद्वा कासांचित्संगत्यावाप्तवसुतोन्मादशालिनं कश्चि1) इति । एवं चैतासां संगत्या तवानिष्टमवश्यंभावीति ध्वन्यते ॥ काचित्कंचित्प्रत्याह
यस्याे स्मरसंगर विश्रान्तिप्राञ्जला सखी खपिति ।
स वहतु गुणाभिमानं मदनधनुर्वलिचोल इव ॥ 8७8 ॥ यस्याङ्क इति । मदनयुद्धविरामे प्रसन्ना | पक्षे सरला | नायिका यस्य नाय'कस्या निद्राति स गुणानां कामकलाभिज्ञताबीनाम् । पक्षे तन्तूनाम् । अमितः
१३ आ० स०