________________
R
१. लावायलोकः । रि
अध्यात्मतत्त्वालोकः ।
[द्वितीय
योगाधिरोहो न हि दुष्करश्चेत्
कि दुष्कर तर्हि जगत्त्रयेऽपि । योगस्य भूमावधिरोहणार्थ
मादावुपायः परिदश्यतेऽयम् ॥
भक्तिगुरूणां परमात्मनश्चाss
चारस्य शुद्धिस्तपसि प्रवृत्तिः निःश्रेयसे द्वेषविवर्जितत्व
मियं सताऽदयंत 'पूर्वसेवा ॥
पिता च माता च कलागुरुव
ज्ञातेयवृद्धाः पुनरेतदीयाः । धर्मप्रकाशप्रवणाश्च सन्तः
सतां मतः श्रीगुरुवर्ग एषः ॥
कर्तव्य एतस्य सदा प्रणाम
श्चित्तेऽप्यमुष्मिन् बहुमान एव । पुरोऽस्य सम्यग् विनयप्रवृत्ति
वर्णवादस्य नियोधनं च ॥