________________
अध्यात्मतत्त्वालोकः ।
[प्रथम
सुखं वाञ्छन् सर्वत्रिजगति तदर्थ प्रयतते __ तथापि क्लेशौघान् सततमनुबोमोति विविधान् । तदेव संसार विषयविषदुःखैकगहनं
विदित्वा निःसङ्गीभवति रमते चात्मनि दुषः ॥
पूर्णानन्दस्वभावः परमविभुरयं शुद्धचेतन्यरूपः . . सर्वोन्द्रासिप्रकाशोऽहह तदपि नडैः कर्मभिः संविलग्य । म्लानि नीतो नितान्त तदथ विमलतां नेतुमेनं यतध्व
प्राक्त चात्र भूयः स्मरत दृढतया कर्मभूमिः स मोहः ॥
१११ कृत्वा. स्वस्थ हृदय-कमलं मुक्तवाह्यप्रसङ्गं
शान्त्यारामे समुपविशतोर्तुमात्मानमुच्चैःमन्त्रं हेहो ! कुरुत सुषियोऽनादितः पाशबद्धं
कः स्यात् स्वात्मोपरि हतदयो मूढधीशेखरोऽपि ! ॥
इत्येवं गृहिणोऽपि चेतसि सदा सद्भावनालम्बनाद् ___ अध्यात्म रचयन्ति चारुचरितास्तत्त्वप्रबोधोन्ज्वलाः । एतेनैव पथा च तेऽपि भवतो मुच्यन्त एवासुखाद्,
इत्येव परिभावितः परिमितोऽध्यात्मोपदेशो मृतुः ॥